Book Title: Nyaya Tirth Prakaranam
Author(s): Nyayvijay
Publisher: Nirnaysagar Press
View full book text
________________
(६.)
नोपपयमाना परकल्पितकुयुक्तिनिराकरणपूर्वकं ध्वनिद्रव्यत्वसिद्धिः । शब्दद्रव्यत्व सिद्धिनिगमनम् ॥ क्रमश एतान् विषयान्य रूपमहमेतस्मिन् वर्गे ॥ अथ परगुणपरमाणुमप्युन्नत गिरीन्द्रमिवालोकयन्तः परकीयं दोषपरिकरमपि गच्छतः स्खलनं कापीत्यादिन्यायावलम्बनेन समादधतो मात्सर्या मेध्यांशेनाप्यन व दिग्धमानसाः सन्ति विद्वांसः कतिपये तवातंत्र विवेकपरिनिष्ठितास्खलत्स्वपरतन्त्रप्रचारबुद्धिविभवा येषामवलोकनेन शब्दतोऽर्थतश्वाशुद्धिं परित्यजन् सन्दर्भशुद्धिं चानुसरनैदम्पर्यार्थ - प्राधान्येनोपजीवंस्तत्तत्पक्षाणां पूर्वापरीभावहेतुमासादयन् परगुणासहमानभावानभिज्ञजनोत्मैक्षित दूषणगणमगणयन्नयं ग्रन्थ आसादयिष्यत्यापुष्पदन्तोदयं स्वस्थितिमित्याशास्ते श्रमणगुणमकरन्दद्विरेफः सूरिक्रमकमलोपासको ग्रन्थकारः ॥

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96