Book Title: Nyaya Tirth Prakaranam
Author(s): Nyayvijay
Publisher: Nirnaysagar Press
View full book text
________________
(३) निर्विकल्पकस्यैव प्रमाणत्वमिति मन्यमानानां चार्वाकाणाञ्च कदाग्रहग्रहं निग्रहीतुं संशयविपर्ययानध्यवसायानां स्वसमयप्रसिद्धदर्शनस्य च प्रामाण्यमपाक गृहीतस्वपरव्यवसायिविशेषणज्ञानरूपप्रमाणाद्भवति ॥अतस्तदेवादी निरूप्यते। तत्प्रमाणं द्विविधम्, प्रत्यक्ष परोक्षञ्चेति। तत्रादिम द्विविधम् , सांव्यवहारिकपारमार्थिकभेदात्। उदीचीनञ्च स्मरणप्रत्यभिज्ञानतर्वानुमानागमभेदात् पञ्चधेति। ननुप्रत्यक्षमेकमेव प्रमाणमिति चार्वाकैरभिहितत्वात् तदेवानुमानसहितं द्विविधमेवेति बौद्धवैशेषिकसम्मतत्वादेतद्विविधमप्यागमेन सह त्रिविधमेवेति. कपिलोक्तस्वादेतत्रितयमप्युपमानेन सहितं चतुर्विधमित्यक्षपादोक्तेस्तदेतच्चतुष्कमप्यर्थापत्त्या सह पञ्चधेति प्रभाकरप्रतिपादनात पश्चापि तान्यनुपलब्ध्या सह षडेवेति भट्टः वेदान्तिनोरुक्तेश्चैवं सम्भवैतिह्यप्रतिभादिस्वभावानां प्रभूतानामपि सत्त्वात्, तथा चाभ्यधिष्महि“प्रत्यक्ष मानमेकन्तु, चार्वाकैरभिधीयते। अनुमानेन युक्तन्तद्, द्विधा बौद्धैर्विवेचितम् ॥१॥ तदेवं द्विविधं प्रोक्तम् , कणभक्षानुयायिभिः । आगमेनान्वितं तत्तु, त्रिधा कपिलसम्मतम् ॥२॥ त्रितयन्तूपमानेना-न्वितं मानं चतुर्विधम्। अक्षपादेन तत्प्रोक्तम्, स्वमतालम्बिनःप्रति ॥३॥

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96