Book Title: Nyaya Tirth Prakaranam
Author(s): Nyayvijay
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 40
________________ अर्हम् । साम्प्रतं प्रमाणनयतवं व्यवस्थाप्य तत्प्रयोगभूमीभूतो वादः प्रोद्यते विजिगीषया तत्त्वनिर्णिनीषया वा साधनदूषणवदनं वादः । जल्पोप्यत्रैवान्तर्गतः । वितण्डा तु कथैव न । अयं च वादः सविजिगीषुको वादि-प्रतिवादि - सभ्य - सभापतिभिश्चतुरङ्गः । विपरीतो यङ्गः । कचित् पुनरुयङ्गः । अयं भावः - वादी तावत् विजिगीषुः तत्त्वनिर्णिनीषुचेति द्वेधा । तत्र तत्त्वनिर्णिनीपुर पि स्वस्मिन् परत्र चेति द्विधा । परत्र तत्त्वनिर्णिनीपुरपि क्षायोपशमि कज्ञानवान् केवली चेति चतुर्विधो वादी । एवमेव प्रतिवाद्यपि चतुर्धा । तत्र प्रथमे प्रथमतृतीयतुरीयाणां चतुरङ्ग एव वादः, अन्यतमस्याप्यङ्गस्याभावे जयपराजयव्यवस्थादिदौस्थ्यापत्तेः । द्वितीयस्तु स्वात्मनि तत्त्वनिर्णिनीपुर्न जिगीपुं प्रति न वा स्वस्मिन् तवनिर्णिनीपुं प्रति प्रतिवादी वादी वा भवितुमर्हति तस्मात् द्वितीये तृतीयस्य द्व्यङ्गः । तत्रैव तुरीयस्य च द्वयङ्ग एव । तृतीये क्षायोपशमिकज्ञानिनि प्रथमस्य चतुरङ्गः । तत्रैव द्वितीयतृतीययो - ङ्गः । चतुर्थस्य च व्यङ्ग एव । चतुर्थेपि प्रथमस्य चतुरङ्गः । द्वितीयतृतीययोस्तु व्यङ्ग एव । केवलिनोस्तु वाद एव न । कचित् द्वितीयतृतीययोस्तृतीयतृतीययोर्वा व्यङ्गोपि वादः सम्भवति, तथाहि-यदा तूत्ताम्यतापि क्षायोपशमिकज्ञानिना न कथञ्चित् परत्र - त्वनिर्णयः पार्यते कर्तुम्, तदा तन्निर्णयार्थमुभाभ्यामपि सभ्याना - मपेक्षा क्रियते । कलहलाभाद्यभिप्रायाभावेन सभापतेस्तु नापेक्षेति । प्रमाणतः खपक्षस्थापन - प्रतिपक्षप्रतिक्षेपौ वादिप्रतिवादिनोः कर्म, द्वयमपि विधेयमिति भावः । वादिप्रतिवादिसिद्धान्ततच्च नदीष्णत्वधारणा - बाहुश्रुत्य प्रतिभा क्षान्ति माध्यस्थ्यैरुभयाभिमताः सभ्याः ।

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96