Book Title: Nyaya Tirth Prakaranam Author(s): Nyayvijay Publisher: Nirnaysagar Press View full book textPage 9
________________ अर्हम् प्रस्तावना। इह च प्रसिद्धपि विस्तृते महति महीयसि वा भूयसि जैनतर्कप्रबन्धे न्यायविद्यामुखालोकनमारिप्सूनां बालबुद्धीनां व्युत्पत्तिसिद्धेस्तेभ्योऽसम्भवात्तदनुरूपो लघीयानपि सझेपतोऽल्पेतरजैनन्यायवार्तापरिचयाधानेन रत्नाकरयात्रोत्सवप्रभावकावतारिकासमारोहप्रौढिमाभ्यर्पणात् वरीयानेका प्रबन्धोऽवश्यं युज्यते रचयितुमिति मनसिकृत्य मया विहितायामप्येतत्पूर्व धर्माचार्यरचितप्रमाणपरिभाषासूत्रेषु न्यायालङ्कारनाम्यां टीकायां किञ्चिद् विस्तरतः प्रमेयप्रतिपादनपटिना तत्र बालानां दुष्प्रवेशत्वाभिसन्धेः इदं न्यायतीर्थनाम प्रकरणं पुनः समारचि । अत्र च प्रकरणे सप्त सोपाना नियोजिताः सन्ति । तत्राचे प्रमाणसामान्यस्वरूपविषयफलादि प्रादीदृशम् । द्वितीये प्रत्यक्षपरोक्षलक्षणप्रमाणभेदद्वयं निर्दिश्य प्रत्यक्षप्रमाणं सावान्तरभेदनिरूपणं प्राचीकटम् । तृतीये चागमवर्ज सर्वपरोक्षप्रमाणप्रकारान् स्मरणादीन् सपरीक्षालेशं प्रत्यपीपदम् । चतुर्थे आगमप्रमाणं सप्तभङ्गी चाचीकथम् । पञ्चमे तु प्रमाणतद्विशेषाद्याभासानचिकीर्तम् । षष्ठे च नयस्वरूपं न्यरुरूपम् । सप्तमे पुनर्वादमवीविदम् । । एवं च सोपानसप्तकात्मकमेतत्तीर्थमुपासीनेन भाग्यवता___ "सौकर्येण प्रवेशस्य न्यायविद्याऽमृताशये । मोहतर्षापहारेणाऽऽसाधते स्वास्थ्यसम्पदा ॥१॥" इत्यत्र कः किमाह ? । एतदेवात्र निवेदनमुचितं जानानः सन्दर्भएव मुद्रणे वा सम्भवन्तीमशुद्धिं परिशोधयितुं चार्थयमानो विरमति.. - ग्रन्थकारः।Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 96