Book Title: Nyaya Tirth Prakaranam
Author(s): Nyayvijay
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 25
________________ १५ तृतीयः सोपानः। तदेतत् साधनं द्विविधम् । उपलब्ध्यनुपलब्धिभ्यां भिद्यमानत्वात् । तत्रोपलब्धिर्विधिनिषेधयोः सिद्धिनिबन्धनम् अनुपलब्धिश्च । तत्र विधिः सदंशः, निषेधोऽसदंशः । स च चतुर्धा प्रागभावः, प्रध्वंसाभावः, अन्योन्याभावः, अत्यन्ताभावश्चेति । तत्र यनिवृत्तावेव कार्यसमुत्पादः सोऽस्य प्रागभावः, यथा मृत्पिण्डनिवृत्तावेव समुद्भवतो घटस्य मृत्पिण्डः । यदुत्पादे कार्यस्य नियमेन विपादः सोऽस्य प्रध्वंसाभावः, यथा कपालकदम्बकोत्पादे नियमतो विपाददशामायातः कुम्भस्य कपालकदम्बकम् । स्वरूपान्तरात् स्वरूपव्यवच्छेदोऽन्योन्याभावः, यथा पटवभावात् घटस्वभावव्यावृत्तिः। कालत्रयापेक्षिणी तादात्म्यपरिणामनिवृत्तिरत्यन्ताभावः, यथा चेतनाचेतनयोरिति । अथोपलब्धिर्द्विविधा अविरुद्धोपलब्धिविरुद्धोपलब्धिश्च । तत्राविरुद्धोपलब्धिर्विधिसिद्धौ पोढा । साध्येनाविरुद्धानां व्याप्यकार्यकारणपूर्वोत्तरसहचराणामुपलब्धिः । ननु प्रसिद्धेपि कार्यकारणभावे कार्यमेव कारणस्य गमकम्, तस्यैव तेनाविनाभावात् न पुनः कारणं कार्यस्य,तदभावात् इति चेन, कार्याविनाभावित्वेन निर्णीतस्यानुमानकालप्राप्तस्य छत्रादेविशिष्कारणस्य छायादिकार्यानुमापकत्वेन सुप्रसिद्धेः । न च पूर्वोत्तरकालवर्तिनोस्तादात्म्यम्, तदुत्पत्तिा । कालव्यवधाने तदनुपलम्भात्। प्रयोगश्च यद्यकाले अनन्तरं वा नास्ति, न तस्य तेन तादात्म्यं तदुत्पत्तिवा । यथा भाविशङ्खचक्रवर्तिकालेऽसतो रावणादेः । नास्ति च शकटोदयादिकालेऽनन्तरं वा कृत्तिकोदयादीति । तादात्म्यं च समसमयस्यैव कृतकत्वानित्यत्वादेः प्रतिपन्नम् । अग्निधूमादेश्वान्योन्यमव्यवहितस्यैव तदुत्पत्तिः, न पुनर्व्यवहितकालस्य, अतिप्रसक्तेः। एवं सहचारिणोरपि, परस्परस्वरूपपरिहारेणावस्थानात् सहोत्पादाचेति । तत्र व्याप्यो हेतुः शब्दः परिणामी कृतकत्वात् । वृक्षोऽयं शिंशपात्वात् । स्वभावाहेतुरप्ययमेव वेदितव्यः । पर्वतो वह्निमान् धूमात् इति कार्यहेतुः । कारणं यथा-भाविनी वृष्टिः विशिष्टमेघस्य

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96