Book Title: Nyaya Tirth Prakaranam
Author(s): Nyayvijay
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 20
________________ १० न्यायतीर्थप्रकरणम् । सङ्गात्, ज्ञानस्य साकारत्वापत्तेश्च । अर्थेन च र्मूर्तेनामूर्त्तस्य ज्ञानस्य कीeat साशीत्यर्थविशेषग्रहणपरिणाम एव सोपेयेति । अथ सांव्यवहारिकप्रत्यक्षप्रकार भूतावग्रहादिचतुष्के अवग्रहस्तावत् इन्द्रियार्थयोगे सत्तामात्रालोचनानन्तरमवान्तरजातिविशिष्टार्थग्रहणं द्रष्टव्यः । अवगृहीतार्थविशेषाकाङ्क्षणमीहा । ईहितविशेषनिर्णयोऽवायः । स एव दृढतमावस्थापन्नो धारणा । संशयपूर्वकत्वात् ईहायाः संशयाद्भेदः । दर्शनादीनां कथञ्चनाभेदेपि परिणामविशेषात् व्यपदेशभेदः । क्रमेणाप्युत्पादुकानाममीषां कचित् क्रमानुपलक्षणमाशुत्पादात उत्पलपत्रशतव्यतिभेदक्रमवदिति ॥ इति श्रीन्यायतीर्थप्रकरणे प्रत्यक्षस्वरूपनिरूपणात्मको द्वितीयः सोपानः ॥ २॥

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96