________________
१०
न्यायतीर्थप्रकरणम् ।
सङ्गात्, ज्ञानस्य साकारत्वापत्तेश्च । अर्थेन च र्मूर्तेनामूर्त्तस्य ज्ञानस्य कीeat साशीत्यर्थविशेषग्रहणपरिणाम एव सोपेयेति । अथ सांव्यवहारिकप्रत्यक्षप्रकार भूतावग्रहादिचतुष्के अवग्रहस्तावत् इन्द्रियार्थयोगे सत्तामात्रालोचनानन्तरमवान्तरजातिविशिष्टार्थग्रहणं द्रष्टव्यः । अवगृहीतार्थविशेषाकाङ्क्षणमीहा । ईहितविशेषनिर्णयोऽवायः । स एव दृढतमावस्थापन्नो धारणा । संशयपूर्वकत्वात् ईहायाः संशयाद्भेदः । दर्शनादीनां कथञ्चनाभेदेपि परिणामविशेषात् व्यपदेशभेदः । क्रमेणाप्युत्पादुकानाममीषां कचित् क्रमानुपलक्षणमाशुत्पादात उत्पलपत्रशतव्यतिभेदक्रमवदिति ॥
इति श्रीन्यायतीर्थप्रकरणे प्रत्यक्षस्वरूपनिरूपणात्मको द्वितीयः सोपानः ॥ २॥