Book Title: Nyaya Tirth Prakaranam
Author(s): Nyayvijay
Publisher: Nirnaysagar Press
View full book text
________________
द्वितीयः सोपानः। वात् । नच हीनबलत्वेनामूषां न तत्सम्भवः,हीनबलत्वासिद्धः काश्चनैवंविधा अपि हि स्त्रियः श्रूयन्ते दृश्यन्ते च, याः पुरुषपरिषच्चेतश्चमत्कारचञ्चचातुर्यसत्त्वादिमहागुणाः । एवं च सबलपुरुषवत् सबलस्त्रीणामपि निर्बलस्त्रीवत् च निर्बलपुरुषाणामप्युपलम्भात् कोऽयं नाम न्यायः? पुरुषाएव मुक्तियोग्या न नार्यः इति । अवधिज्ञानं स्वावरणक्षयोपशमसमुत्थं रूपिद्रव्यगोचरं भवति । तच्च द्विधा भवप्रत्ययं गुणप्रत्ययं च । तत्राचं सुरनारकाणाम् चरमं च नरतिरश्चामिति । संयमविशुद्धिनिबन्धनात् निजावरणक्षयोपशमात् समुद्भूतं मनोद्रव्यपर्यायालम्बनं मनःपर्यायज्ञानम् । ऋजुविपुलमतिभेदाच द्वधा । तत्र भेदद्वये विशुद्धप्रतिपाताभ्यां विशेषः । ऋजुमतितो हि विशुद्धतरं विपुलमतिज्ञानम् । ऋजुमतिज्ञानं प्रतिपतत्यपि भूयः, विपुलमतिस्तु न जात्वेवम् । विशुद्धिक्षेत्रस्वामिविषयकृतश्चावधिमन:पर्याययोर्भेदः इति । armndahud.
इन्द्रियानिन्द्रियनिमित्तमवग्रहहावायधारणाभिश्चतुर्विधं सांव्यवहारिकम् । इदं च परमार्थतः परोक्षम्, इन्द्रियादिनिमित्तत्वात् अनुमानवत् । संव्यवहारतस्तु प्रत्यक्षमभिधीयते । तत्र स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि पश्चेन्द्रियाणि । मनोऽन्तःकरणमनिन्द्रियं नोइन्द्रियमित्यनर्थान्तरम् । तच सर्वार्थग्रहणं भवति । पञ्चानां तु क्रमेण स्पर्शरसगन्धवर्णशब्दा अर्थाः। तद्ग्रहणत्वं तेषां लक्षणम् । तत्र चक्षुर्मनसी अप्राप्यकारिणी, शेषाणि प्राप्यकारीणि । तथाहि-चक्षुस्तावद् गत्वा नार्थेनाभिसम्बध्यते, इन्द्रियत्वात् स्पर्शनादिवत् । नाप्यर्थस्य तद्देशागमनं वाच्यम्, प्रत्यक्षविरोधात् । तथाचाप्राप्यकारित्वमेव न्यायसहम् । स्यादेतत् नायना रश्मयो नयनात् निर्गत्यार्थ गृह्णन्ति तथाच को दोषः ?; नैवम् , रश्मीनामसिद्धेः । ननु बिडालादिचक्षुषो रश्मयः प्रत्यक्षतः प्रतीयन्ते इति चेत् न, यदि हि नाम तत्र प्रतीयन्तेऽन्यत्र किमायातम् ?; अन्यथा हेनि पीतत्वप्रतीतौ पटादौ सुवर्णत्वसिद्धिप्रसङ्गः, प्रत्यक्षबाधोभयत्रापि ।

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96