Book Title: Mulshuddhi Prakaranam Part 02
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi

View full book text
Previous | Next

Page 276
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः . २६५ ताव जाव अहं जीवामि" । धण्णएण भणियं 'एवमेयं किंतु माणुस्सए भवे अधुवे असासए वसणसउवद्दवाहिभूए विज्जुलयाचंचले संझब्भरायसरिसे जलबुब्बुयसमाणे कुसग्गजलबिंदुचंचले सुविणगदसणोवमे सडण-पडण-विद्धंसण-धम्मे, ता को जाणइ के पुव्वि गमणाए ? के पच्छागमणाए ?'भद्दाए भणियं 'जइ एवं ता अणुहोहि जाव जा एवं इड्डिसक्कारसमुदयं, अणुभुंजाहि य एयाओ कुलबालियाओ' । तेण भणियं 'अम्मो ! एवमेयं, किंतु दव्वं राया-इसाहारणं अणेगपच्चवायबहुलं खणदिट्ठनटुं, कामा वि असुइणो वंत-पित्तमुत्त-खेल-सुक्क-सोणियसमुब्भवा, एत्थ वि सविवेयविण्णाणाणं न किंचि पडिबंधट्ठाणं' । भद्दाए भणियं पुत्त ! जुत्ता पव्वज्जा परं दुक्करा, जओ तिक्खं चंकमियव्वं गरुयं लंबे यव्वं, असिधारवयं चरियव्वं, महासमुद्दो इव भुयाहि तरियव्वो, गंगा इव महानई पडिसोयं गंतव्वा, जवा लोहमया इव चावेयव्वा, किं च-नो कप्पइ निग्गंथाणं समणाणं आहाकम्मिए इ वा उद्देसिए इ वा कीए इ वा चइए इ वा रइए इ वा दुब्भिक्खभत्ते इ वा वद्दलियाभत्ते इ वा गिलाणभोयणे इ वा बीयभोयणे इ वा हरियभोयणे इ वा फलभोयणे इ वा, तहा उच्चावया गामकंटया सहियव्वा, लोओ य दारुणो कायव्वो, इच्चाइ सव्वं दुक्करं, तुमं पुण सहलालिओ न सक्किहिसि काउं" धण्णण भणियं - 'सव्वमम्मो ! दक्करं कीवस्स कायरस्स, नो चेव णं धीरस्स महासत्तस्स कयववसायस्स, ता अम्मो ! मा करेहि विबंधं'। तओ सा जाहे नो संचाएइ धारेउं ताहे अकामया चेव महाविच्छड्डेण निक्खमणं करेइ । पुरिससहस्सवाहिणि सीयं समारुहिऊण गओ भयवओ समीवं । तओ सा भद्दा धण्णकुमारं पुरओ गविऊण एवं वयासी-'भयवं ? मम एस एगे पुत्ते पाणप्पिए भीए जम्मण-मरणाणं, निविण्णे णं संसारवासस्स इच्छइ भयवओ समीवे पव्वइत्तए, तं भयवओ सीसभिक्खं पयच्छामि, पडिच्छउ भयवं सीसभिक्खं' । भयवं पि सम्मं संपडिच्छइ । तओ सो धण्णो कुमारो उत्तरपुरत्थिमं दिसिभायमवक्कमइ, सयमेव आभरणमल्लालंकारं ओमुयइ । तए णं सा भद्दा सत्थवाहिणी हंसलक्खणेणं पडगसाडएणं तं आभरणमल्लालंकारं रोवमाणी कंदमाणी विलवमाणी हार-वारिधार-सिंदुयार-छिण्णमुत्तावलिप्पगासाइं अंसूणि विमुयमाणी पडिच्छइ । तए णं से धण्णे सयमेव पंचमुट्ठियं लोयं करेइ । तओ सा भद्दा एवं वयासी जइयव्वं जाया! परक्कमियव् जाया ! अस्सि चणं अटे णो खणमवि पमाएयव्वं, अम्हं पि य णं एस चेव निज्जाणमग्गो भवउ' त्ति कट्ट जामेव दिसं पाउब्भूया तामेव दिसंपडिगया। सो वि धण्णो भयवया सयमेव दिक्खिओ महाअणगारो जाओ । इरियासमिओ भासासमिओ एसणासमिओ आयाणभंडमत्तनिक्खेवणासमिओ उच्चारपासवणखेलसिंघाणजलपारिट्ठावणियासमिओ जद्दिवसं च णं पव्वइओ तद्दिवसं च णं इमं एयारूवं अभिग्गहं ___ १. ला. महया वि' ॥ मूल. २-३४

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348