Book Title: Mulshuddhi Prakaranam Part 02
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi

View full book text
Previous | Next

Page 342
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः किच्चमिणं कुणंताणं, मूलसुद्धी भविस्सइ । विण उसव्वंपि, उच्छुफुल्लं व निप्फलं ॥२०७॥ कृत्यं=कर्तव्यम् 'इणं' ति इदम् कुर्वतां = विदधताम्, मूलशुद्धिः = विनयशुद्धिः, भविष्यति= सञ्जनिष्यते, यतः तया विना तु =तां विनैव, सर्वमपि = अशेषमपीक्षुपुष्पमिव निष्फलं = फलरहितं भवतीति गम्यते, सम्यग्दर्शनविनयस्य तत्राऽन्तभूतत्वादिति भावइति श्लोकार्थः ॥२०७॥ मूलस्यैव प्रतिपादनार्थं श्लोकमाह मूलं च विणओ धम्मे, सो य नाणाइ पंचहा । मूलसुद्धीइ जीवाणं, सव्वा कल्लाणसंपया ॥२०८॥ मूलं च = = आदिः, विनयः = कर्मविनयनसमर्थः, उक्तं चजम्हा विणइयकम्मं अट्ठविहं चाउरंतमोक्खाए । तम्हा उ वयंति विदू विणओ त्तिविलीणसंसारो ॥४२३॥ धर्मे = दानादावर्हदुक्ते । यद्येवं ततो विनयस्य किं स्वरूपम् ? इत्यत आह-सच ज्ञानादिपञ्चधा=पञ्चप्रकारः, ज्ञान- दर्शनचरित्र - तप - औपचारिकलक्षणः लोकोपकारादिपञ्चप्रकारविनयमोक्षलक्षणपर्यन्तस्वभावः, उक्तं च दशकालिकनिर्युक्तौ - लोगोवयारविणओ अत्थनिमित्तं च कामहेउं च । भयविणय मोक्खविणओ विणओ खलु पंचहा होइ || दारगाहा ॥ ४२४॥ अब्भुट्ठाणं अंजलि आसणदाणं च अतिहिपूया य । लोगोवयारविणओ देवयपूया उ विभवेणं ॥ ४२५ ॥ दारं || अब्भासवित्ति छंदाणुवत्तणा देसकालेदाणं च । • अब्भुट्ठाणं अंजलिआसणदाणं च अत्थकए || ४२६ ॥ दारं ॥ एमेव कामविणओ भए य णेयव्वु आणुपुव्वीए । मोक्खम्म वि पंचविहो परूवणा तस्सिमा होइ ||४२७|| दारं ॥ ३३१ दंसण-नाप-चरित्ते तवे य तह ओवयारिए चेव । एसो य मोक्खविणओ पंचविहो होइ नायव्वो || दारगाहा ॥ ४२८ ॥ दव्वाण सव्वभावा उवइट्ठा जे जहा जिणवरेहिं । ते तह सद्दहइ नरो दंसणविणओ हवइ तम्हा ||४२९ ॥ दारं ॥ १. सं.वा.सु. 'पचारा' ॥ २. सं.वा.सु. 'लकहणं च ॥

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348