Book Title: Mulshuddhi Prakaranam Part 02
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi

View full book text
Previous | Next

Page 347
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः अङ्कतोऽपि सहस्र १३०००० ॥ छ ॥ शुभं भवतु ॥ मंगलं महाश्रीः ॥ प्रावृ[इ मा]र्दङ्गिकोऽयं पिक्कुलरसितैर्गीतगायी वसन्तो हेमन्तो दन्तवीणापटुरथ शिशिरो वातविध्मावंशः । श्रीमद्वीरस्य कीर्तिर्नट - - ( नप ) टुतरा चन्द्रसूर्यौ च सभ्यौ, यावत् सङ्गीतमास्ते भुवि [सु] विजयतां पुस्तकस्तावदेषः ॥१॥ ३३६ राजहंसाविमौ यावत्, क्रीडतः पृथुपुष्करे T सङ्घस्तावदयं नन्द्यान्नतः सर्वसुरा - - [ ? सुरैः ] ॥२॥ १. अत आरभ्य समाप्तिपर्यन्तः पाठो ला. संज्ञकप्रतावेव ॥

Loading...

Page Navigation
1 ... 345 346 347 348