Book Title: Mulshuddhi Prakaranam Part 02
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi

View full book text
Previous | Next

Page 340
________________ मूलशुद्धिप्रकरणम्-द्वितीयोभाग: ३२९ छट्ठीए बंभयारी सो, फासुयाहार सत्तंमी । वज्जे सावज्जमारंभं, अट्ठमीपडिवण्णओ ॥२०॥ षष्ठयां ब्रह्मचारी स्त्रीसङ्गवर्जितः, स इति= श्रमणोपासकः उक्तं चपुव्वोइयगुणजुत्तो विसेसओ विजियमोहणिज्जो य । वज्जइ अबंभमेगं तओ य राई पि थिरचित्तो ॥४१३॥ सिंगारकहाविरओ इत्थीए समं रहम्मि नो ठाइ । चयई अइप्पसंगं तहा विभूसं च उक्कोसं ॥४१४॥ एवं जा छम्मासा एसो हि गओ उ इयरहा इटुं । जावज्जीवं पि इमं वज्जइ एयम्मि लोगम्मि ॥४१५॥ 'फासुयाहार सत्तमि' त्ति विभक्तिलोपात् प्राशुकाहारः निर्जीवभोजी, विभक्तिव्यत्ययात् सप्तम्याम्, 'भवति' इति क्रिया सर्वत्र सम्बध्यते, उक्तं च सच्चित्तं अहारं वज्जइ असणाइयं निरवसेसं । सेसवयसमाउत्तो जा मासा सत्त विहिपुव्वं ॥४१६॥७ 'वज्जे सावज्जमारंभं' ति वर्जयति परिहरति, सावधं सपापम्, आरम्भं व्यापारम्, 'अट्ठमि' त्ति अष्टमी 'पडिवण्णओ' ति प्रतिपन्नः तत्रस्थः, उक्तं च वज्जइ सयमारंभं सावज्जं कारवेइ पेसेहिं । वित्तिनिमित्तं पुव्वयगुणजुत्तो अट्ठ जा मासा ॥४१७॥८ अवरेणाऽवि आरंभ, नवमी नो करावए । दसमीए पुणुद्दिटुं, फासुयं पि न भुंजइ ॥२०४॥ अपरेणाऽपि=आस्तां स्वयम्' आरम्भं व्यापारम्, नवम्यां न कारयतिन विधापयति, उक्तं च पेसेहिं वि आरंभं सावज्जं कारवेइ नो गरुयं । पुव्वोइयगुणजुत्तो नव मासा जाव विहिणा उ ॥४१८॥९ 'दस मीए' त्ति दशम्याम्, 'पुण' त्ति पुनः, उद्दिष्टं तदर्थनिष्पादितं भक्तादीति शेषः, 'फासुयं' पिति प्राशुकमपि निर्जीवमप्यास्तां सचित्तम्, 'न भुंजइ' त्ति न भुङ्क्ते= नाऽभ्यवहरति, उक्तं च १. ला. चयइ य अ ॥ २. ला. इहरहा ॥ मूल. २-४२

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348