Book Title: Mulshuddhi Prakaranam Part 02
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi

View full book text
Previous | Next

Page 339
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः यत्प्रतिमा प्रतिपाल्यत इति क्रियासम्बन्धः अपि चेति पूर्वप्रतिमानुष्ठानयुक्तस्येति प्रतिपादयति, उक्तं च ३२८ " वरदंसण-वयजुत्तो सामइयं कुणइ जो उ संझासु । उक्कोसेण तिमासा, एसा सामाइयप्पडिमा ॥ ४०९ ॥ अट्ठमीमाइपव्वेसु, सम्मं पोसहपालणं । साणुाणत्तस, चत्थी पडिमा इमा ॥२०१॥ अष्टम्यादिपर्वसु = अष्टमी - चतुर्दशी - पूर्णमास्यमावास्यालक्षणेषु यत उक्तमागमे श्रावकवर्णके चाउद्दसमुद्दिट्ठपुण्णमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालेमाणे । सम्यग्=अतिचारवर्जनतः, पौषधपालनं = धर्मपौषधानुष्ठानकरणम्, शेषानुष्ठानयुक्तस्य = पूर्वप्रतिमास्वरूपसमन्वितस्य चतुर्थी प्रतिमैषेति, उक्तं चपुव्वोइयपडिमजुओ पालइ जो पोसहं तु संपुण्णं । अट्ठमि - चउद्दसाइसु चउरो मासे चउत्थेसा ॥ ४१०॥ निक्कंपो काउसग्गं तु, पुव्वुत्तगुणजुओ । करेइ पव्वराईसु, पंचमी पडिमा इमा ॥ २०२ ॥ निष्कम्पः=निश्चलकायः, कायोत्सर्गं = प्रतीतम्, तु = पूरणे, पूर्वोक्तगुणसंयुक्तः करोति =विदधाति, पर्वरात्रिषु पञ्चमी प्रतिमैषा, उक्तं च सम्ममणुव्वय-गुणवय- सिक्खावयवं थिरो य नाणी य । अट्ठमि चउद्दसीसुं पडिमं ठाएगराईयं ॥४११ ॥ असिणाण-वियडभोई ★ अस्नातोऽरात्रिभोजी चेत्यर्थः ★ मउलिकडो★ मुत्कलकच्छ इत्यर्थः ★ दिवसबंभयारी य । नियदोसपच्चणीयं राईपरिमाणकडो पडिमावज्जेसु दि सु ॥४११॥ झायइ पडिमाइ ठिओ तिलोगपुज्जे जिणे जिअकसाए । नियदोसपच्चणीयं अण्णं वा पंच जा मासा ||४१२ || १. ला. अन्हाण-वि° ॥ २-३ ★★ एतादृकफुल्लिकाद्वयमध्यगः पाठः सर्वास्वपि प्रतिष्वत्रै व स्थाने लभ्यते ॥

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348