Book Title: Mulshuddhi Prakaranam Part 02
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi

View full book text
Previous | Next

Page 343
________________ ३३२ मूलशुद्धिप्रकरणम्-द्वितीयो भागः नाणं सिक्खइ नाणं गुणेइ नाणेण कुणइ किच्चाई । णाणी णवं ण बंधइ नाणविणीओ हवइ तम्हा ॥४३०॥ दारं ॥ अट्ठविहं कम्मचयं जम्हा रित्तं करेइ जयमाणो । नवमण्णं च न बंधइ चरित्तविणओ हर्वइ तम्हा ॥४३११॥ दारं ॥ अवणेइ तवेण तमं उवणेइ य सग्ग-मोक्खमप्पाणं ।तवविणयनिच्छियमई तवोविणीओ हवइ तम्हा ॥४३२॥ दारं ॥ अह ओवयारिओ पुण दुविहो विणओ समासओ होइ । पडिरूवजोगजुंजण तह य अणासायणा विणओ ॥४३३॥ व्याख्यापडिरूवो खलु विणओ काइयजोगे य वाय माणसिओ । अट्ठ चउव्विह दुविहो परूवणा तस्सिमा होइ ॥४३४॥ दारं ॥ अब्भुट्ठाणं अंजलि आसणदाणं अभिग्गह किई य । सुस्सूसण अणुगच्छण संसाहणया य अट्ठविहो ॥४३५॥ दारं । हिय-मिय-अफरुसवाई अणुवीईभासि वाइओ विणओ दारं । अकुसलमणो निरोहो कुसलमणउईरणं चेव ॥४३६॥ पडिरूवो खलु विणओ पराणुवत्तिमइओ मुणेयव्वो । अप्पडिरूवो विणओ नेयव्वो केवलीणं तु ॥४३७॥ एसो भे परिकहिओ विणओ पडिरूवलक्खणो तिविहो । बावन्नविहिविहाणं बिति अणासायणाविणयं ॥४३८॥ दारं । तित्थयर-सिद्ध-कुल-गण-संघ-किरिय-धम्म-नाण-नाणीणं । आयरिय-थेरु-वज्झाय-गणीणं तेरस पयाणि ॥४३९॥ अणसायणा य भत्ती तह बहुमाणो य वण्णसंजलणा। . तित्थर्यराई तेरस चउग्गुणा हुंति बावण्णा ॥४४०॥ (गा० ३१०-३२६) यद्येवं विनयो मूलशुद्धिस्ततः किम् ? अत आह मूलशुद्ध्या दर्शनशुद्ध्या, जीवानां प्राणिनाम्, सर्वाः समस्ताः कल्याणसम्पदः= सौख्यश्रिय इति श्लोकार्थः ॥२०८॥ १. सं.वा.सु भवे ॥ २. सं.वा.सु. `णुवित्ति ॥ ३. ला. “यराणं ते ॥

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348