Book Title: Mulshuddhi Prakaranam Part 02
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi

View full book text
Previous | Next

Page 338
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः अनुष्ठानं = कृत्यम्, इदम् = एतत् प्रायः = बाहुल्येन, दर्शनप्रतिमागतं तत्सम्बद्धम्, तस्या ऐवाऽऽदावाक्षिप्तत्वात्, सप्रसङ्ग = सविस्तरं भणितमित्यध्याहारः, समासेन = संक्षेपेण, दर्शनप्रतिमास्वरूपं चैतत् - संकाइसल्लविरहियसम्मद्दंसणजुओ उ जो जंतू । सगुणविप्पक्को तस्सेसा हो इ मासं तु ॥४०५॥ सम्यग्दर्शनप्रतिपत्तिश्च तस्य पूर्वमप्यासीत् केवलमिह शङ्कादिदोषराजाभियोगाद्यपवादवर्जितत्वेन तथाविध ३२७ सम्यग्दर्शनाचारविशेषपालना - ऽभ्युपगमेन च प्रतिमात्वं सम्भाव्यते, कथमन्यथा ? प्रथमैकमासम्, द्वितीया द्विमासम्, यावदेकादश्येकादशमासान्, सर्वाश्च सार्धानि पञ्चवर्षाणि भवन्तीत्यागमे प्रतिपादिता इति । 'सेसं' ति शेषं प्रक्रमादनुष्ठानम्, शेषाणां सामायिकप्रतिमादीनाम्, सा (शा) स्यते कथ्यत इति श्लोकार्थः ॥९९९॥ उक्ता सविस्तरा दर्शनप्रतिमा । साम्प्रतं शेषप्रतिमास्वरूपं संक्षेपेण श्लोकषट्केनाऽऽह बीया य पडिमा नेया, सुद्धाणुव्वये पालणं । सामाइयपडिमा उ सुद्धं सामाइयं चिय ॥ २००॥ द्वितीया च प्रतिमा श्रावकोचिताऽभिग्रहविशेषतया ज्ञेया = अवबोद्धव्या, शुद्धाणुव्रतधारणम्=अतिचारविशुद्धाणुव्रतप्रतिपालनम् उक्तं च दंसणपडिमाजुत्तो पालंतो - ऽणुव्व निरइयारे । अणुकंपाइगुणजुओ जीवो इह होइ वयपडिमा ||४०६ || चशब्दाद् दर्शनप्रतिमानुष्ठानयुक्तस्येवेयमिति योज्यम् । 'सामाइयपडिम' त्ति सामायिकप्रतिमा, तुशब्दः पुनरर्थे, 'शुद्धं' सामायिकमपि शुद्धं = मनोदुष्प्रणिधानाद्यतिचाराभावादनवद्यम्, इतरथा तु निरर्थकं तद्भवति यत उक्तम् सामाइयम्मि उ कए घरचितं जो य चिंतए सड्ढो । अट्टवसट्टोवगओ निरत्थयं तस्स सामइयं ॥४०७॥ इत्यादि सामायिकं = समभावरूपम्, उक्तं च "तपरिपा° ॥ जो समोसव्वभूएसु, तसेसु थावरेसु य । तस्स सामाइयं होइ, इई केवलिभासियं ॥ ४०८ ॥ ( आव० नि० गा० ७९८) १. ला. एवादावुत्क्षिप्त ॥ २. ला. संक्षेपत एव श्लो° ॥ ३. ता. विना सर्वासु प्रतिषु 'यधारणं ॥ ४. ला.

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348