Book Title: Mulshuddhi Prakaranam Part 02
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi
View full book text
________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
अनुष्ठानं = कृत्यम्, इदम् = एतत् प्रायः = बाहुल्येन, दर्शनप्रतिमागतं तत्सम्बद्धम्, तस्या ऐवाऽऽदावाक्षिप्तत्वात्, सप्रसङ्ग = सविस्तरं भणितमित्यध्याहारः, समासेन = संक्षेपेण, दर्शनप्रतिमास्वरूपं चैतत् -
संकाइसल्लविरहियसम्मद्दंसणजुओ उ जो जंतू । सगुणविप्पक्को तस्सेसा हो इ मासं तु ॥४०५॥
सम्यग्दर्शनप्रतिपत्तिश्च तस्य पूर्वमप्यासीत् केवलमिह शङ्कादिदोषराजाभियोगाद्यपवादवर्जितत्वेन तथाविध
३२७
सम्यग्दर्शनाचारविशेषपालना - ऽभ्युपगमेन च प्रतिमात्वं सम्भाव्यते, कथमन्यथा ? प्रथमैकमासम्, द्वितीया द्विमासम्, यावदेकादश्येकादशमासान्, सर्वाश्च सार्धानि पञ्चवर्षाणि भवन्तीत्यागमे प्रतिपादिता इति । 'सेसं' ति शेषं प्रक्रमादनुष्ठानम्, शेषाणां सामायिकप्रतिमादीनाम्, सा (शा) स्यते कथ्यत इति श्लोकार्थः ॥९९९॥
उक्ता सविस्तरा दर्शनप्रतिमा । साम्प्रतं शेषप्रतिमास्वरूपं संक्षेपेण श्लोकषट्केनाऽऽह
बीया य पडिमा नेया, सुद्धाणुव्वये पालणं ।
सामाइयपडिमा उ सुद्धं सामाइयं चिय ॥ २००॥
द्वितीया च प्रतिमा श्रावकोचिताऽभिग्रहविशेषतया ज्ञेया = अवबोद्धव्या, शुद्धाणुव्रतधारणम्=अतिचारविशुद्धाणुव्रतप्रतिपालनम् उक्तं च
दंसणपडिमाजुत्तो पालंतो - ऽणुव्व
निरइयारे ।
अणुकंपाइगुणजुओ जीवो इह होइ वयपडिमा ||४०६ ||
चशब्दाद् दर्शनप्रतिमानुष्ठानयुक्तस्येवेयमिति योज्यम् । 'सामाइयपडिम' त्ति सामायिकप्रतिमा, तुशब्दः पुनरर्थे, 'शुद्धं' सामायिकमपि शुद्धं = मनोदुष्प्रणिधानाद्यतिचाराभावादनवद्यम्, इतरथा तु निरर्थकं तद्भवति यत उक्तम्
सामाइयम्मि उ कए घरचितं जो य चिंतए सड्ढो । अट्टवसट्टोवगओ निरत्थयं तस्स सामइयं ॥४०७॥
इत्यादि सामायिकं = समभावरूपम्, उक्तं च
"तपरिपा° ॥
जो समोसव्वभूएसु, तसेसु थावरेसु य ।
तस्स सामाइयं होइ, इई केवलिभासियं ॥ ४०८ ॥
( आव० नि० गा० ७९८)
१. ला. एवादावुत्क्षिप्त ॥ २. ला. संक्षेपत एव श्लो° ॥ ३. ता. विना सर्वासु प्रतिषु 'यधारणं ॥ ४. ला.

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348