Book Title: Mulshuddhi Prakaranam Part 02
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi

View full book text
Previous | Next

Page 314
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः एत्थंतरम्मि पत्तो अज्जसुहत्थी गूरू तओ एसो । तस्स सासे गिoes सिरिदत्तासंजुओ दिक्खं ॥२४३॥ काऊण तवं दोणि वि पवरविमाणम्मि सुरवरा जाया । तत्तो वि चुया कमसो मोक्खं जार्हिति गयदुक्खं ॥ २४४॥ महरिया विहु निययं जाणित्ता आउयस्स पज्जंतं । विहिउं विहिणाऽणसणं तियसो तियसालये जाया ॥२४५॥ तत्तो चविउं होही अवरविदेहे मणोरहो नाम । सुओ गुणकलिओ भोत्तुं रज्जं तर्हि विउलं ॥२४६॥ लद्धूण संजमसिरिं, उप्पाडित्ता य केवलं नाणं । संबोहिऊण भविए, गच्छिस्सइ सासयं ठाणं ॥ २४७॥ इय पवरसईए नम्मयासुंदरीए, चरियमइ पसत्थं कारयं निव्वुईए । हरिजणयसुर्हिडीमज्झयाराउ किंची, लिहियमणुगुणाणं देउ सोक्खं जणाणं ॥२४८||| इति नर्मदासुन्दरीकथानकं समाप्तमिति ॥५४॥ तदनन्तरमभय श्रीकथानकं कथ्यते [ ५५. अभय श्रीकथानकम् ] जंबुद्दीवे दीवे भारहखेत्तम्मि अत्थि सुपसिद्धं । रयणावासयनयरं बहुविहवरनयरगुणकलियं ॥१॥ तत्थ य अभग्गसेणो अत्थि निवो नरवरिंदविक्खाओ । तस्सऽट्ठ सुया जाया देवीए विजयसेणाए ॥२॥ सव्वे वि रज्जभरधरणधोरिया रणपयंडया धीरा । दुम्मुहपमुहा सिरिसेणपच्छिमा ताण सिरिसेणो ॥३॥ जोग्गो त्ति कैरिय रण्णा - रज्जे संठाविओ इमेहिं पिं । - पणयसिरेहिं सम्मं पडिच्छिओ तस्स वरदेवी ॥४॥ नामे अभयसिरी महासई णेयगुणगणसमग्गा । तीए वि य पवरसही अत्थि सुभद्द त्ति नामेणं ॥५॥ १. ला. कलिय ॥ २. सं.वा.सु. तु ॥ ३०३

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348