SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः एत्थंतरम्मि पत्तो अज्जसुहत्थी गूरू तओ एसो । तस्स सासे गिoes सिरिदत्तासंजुओ दिक्खं ॥२४३॥ काऊण तवं दोणि वि पवरविमाणम्मि सुरवरा जाया । तत्तो वि चुया कमसो मोक्खं जार्हिति गयदुक्खं ॥ २४४॥ महरिया विहु निययं जाणित्ता आउयस्स पज्जंतं । विहिउं विहिणाऽणसणं तियसो तियसालये जाया ॥२४५॥ तत्तो चविउं होही अवरविदेहे मणोरहो नाम । सुओ गुणकलिओ भोत्तुं रज्जं तर्हि विउलं ॥२४६॥ लद्धूण संजमसिरिं, उप्पाडित्ता य केवलं नाणं । संबोहिऊण भविए, गच्छिस्सइ सासयं ठाणं ॥ २४७॥ इय पवरसईए नम्मयासुंदरीए, चरियमइ पसत्थं कारयं निव्वुईए । हरिजणयसुर्हिडीमज्झयाराउ किंची, लिहियमणुगुणाणं देउ सोक्खं जणाणं ॥२४८||| इति नर्मदासुन्दरीकथानकं समाप्तमिति ॥५४॥ तदनन्तरमभय श्रीकथानकं कथ्यते [ ५५. अभय श्रीकथानकम् ] जंबुद्दीवे दीवे भारहखेत्तम्मि अत्थि सुपसिद्धं । रयणावासयनयरं बहुविहवरनयरगुणकलियं ॥१॥ तत्थ य अभग्गसेणो अत्थि निवो नरवरिंदविक्खाओ । तस्सऽट्ठ सुया जाया देवीए विजयसेणाए ॥२॥ सव्वे वि रज्जभरधरणधोरिया रणपयंडया धीरा । दुम्मुहपमुहा सिरिसेणपच्छिमा ताण सिरिसेणो ॥३॥ जोग्गो त्ति कैरिय रण्णा - रज्जे संठाविओ इमेहिं पिं । - पणयसिरेहिं सम्मं पडिच्छिओ तस्स वरदेवी ॥४॥ नामे अभयसिरी महासई णेयगुणगणसमग्गा । तीए वि य पवरसही अत्थि सुभद्द त्ति नामेणं ॥५॥ १. ला. कलिय ॥ २. सं.वा.सु. तु ॥ ३०३
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy