Book Title: Mulshuddhi Prakaranam Part 02
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi

View full book text
Previous | Next

Page 333
________________ ३२२ मूलशुद्धिप्रकरणम्-द्वितीयो भागः सामिणीनां समानधर्मयुक्तानाम्, वात्सल्यं वस्त्राऽऽसनताम्बूलादिभिर्वत्सलता, श्राविकाणां यथोचितं यथायोग्यं कर्तव्यं =विधेयम्, सर्वशः सर्वप्रकारैः, सर्वम् = अशेषम्, सर्वदर्शिभिः सर्वज्ञैः दर्शितं प्रतिपादितमिति श्लोकार्थः ॥१८९॥ साम्प्रतं तत्कृत्योपदेशं प्रकरणोपसंहारं च वृत्तेनाऽऽहसिद्धंतसुत्ताणि मणे धरित्ता, गुणे य दोसे य वियारइता । सुसावियाणं उचियं विहीए, कुज्जा बुहो सिद्धिसुहावहं ति ॥१९०॥ सिद्धान्तसूत्राणि=राद्धान्तवचनानि साहम्मियवच्छल्लम्मि उज्जुया उज्जया य सज्झाए । चरणकरणम्मि य तहा, तित्थस्स पभावणाए य ॥३८५।। इत्यादीनि, मनसि चित्ते, धारयित्वा व्यवस्थाप्य, गुणांश्च दोषांश्च विचार्य= 'यदुतैवंविधीयमाने एते गुणाः, अविधीयमाने त्वेते दोषाः' इत्येवं परिभाव्य, सुश्राविकाणां शोभनश्रमणोपासिकानाम्, उचितं योग्यम्, विधिना=विधानेन, कुर्याद्= विदध्यात्, बुधः = पण्डितः, यस्मात् सिद्धिसु-खावह = शिवशर्मकारि, इति= प्रकरणपरिसमाप्ताविति वृत्तार्थः ॥१९०॥ इति श्रीदेवचन्द्राचार्यविरचिते मूलशुद्धिविवरणे सप्तमस्थानकं विवरणतः समाप्तम् ॥७॥ व्याख्यातं सप्तमस्थानकम् । अधुना सर्वस्थानककृत्यशेष शेषप्रतिमास्वरूपं च प्रकरणशेषेणाऽऽह । तदादिश्लोकश्चाऽयम् सामत्थेणं व अत्थेणं, सुद्धबुद्धीइ सिद्धिए । सओ य परओ चेव, सत्तट्ठाणाणि फावए ॥१९१॥ सामर्थ्येने स्वशरीरशक्त्या, वाशब्दोऽग्रे योक्ष्यते, अर्थेन द्रव्येण, शुद्धबुद्ध्या निरवद्यधिया, सिद्ध्यवा=पिण्डसिद्ध्या, स्वतः=आत्मना, चकारस्य व्यवहित- सम्बन्धात् परतश्चैव अन्यैः, सप्तस्थानकानि=पूर्वोक्तानि, 'फावए' त्ति स्फावयेद्=वृद्धि नयेदिति श्लोकार्थः ॥१९१॥ __ 'तत्र सामर्थ्यादिभिः स्थानकस्फातिकरणं सुकरं युक्तं च, यत्पुनरर्थे न तन्न युक्तम्, तस्य दुःखोपार्जनत्वाद् दुर्व्ययत्वाच्च' इत्यारेकायामाह १. ला. तदाद्यश्लो ' ।। २. सं.वा.सु. 'न शरी ॥

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348