Book Title: Mulshuddhi Prakaranam Part 02
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi

View full book text
Previous | Next

Page 334
________________ ३२३ मूलशुद्धिप्रकरणम्-द्वितीयो भागः संतं बज्झं अणिच्चं जो, ठाणे दाणं पि नो दए । वराओ तुच्छओ एसो, कह सीलं दुद्धरं धरे ॥१९२॥ सन्तं विद्यमानम्, बाह्यं शरीरात् पृथग्भूतम्, अनित्यम्=अशाश्वतम्, उक्तं चइन्द्रजालमिवाऽनेकदर्शिताद्भुतविभ्रमम् । क्षणदृष्टविनष्टं च नीरबुद्बुदसन्निभम् ॥३८६।। गन्धर्वनगराकारं पश्यतामेव देहिनाम् । तद्धमं क्षणमात्रेण क्वाऽपि न ज्ञायते गतम् ॥३८७।। अर्जितं बहुभिः क्लेशै रक्षितं जीवितं यथा । नष्टं च यादृग् नृत्यत्सु नटेष्वपि न वीक्षितम् ॥३८८॥ येऽपि थुत्कृत्य फूत्कृत्य, पादमञ्चन्ति भूतले । तेषामपि क्षणार्धेन, नश्यतीदं न संशयः ॥३८९॥ स्थाने सत्पात्रे जिनसङ्घसाधुरूपे, यत उक्तम् त्रैलोक्येऽपि जिनादृते वरतरं निक्षेपधामाऽपरं, गन्तॄणां परलोकमार्गमतुलं वित्तस्य नो विद्यते । येनाऽनीप्सितमप्यहो ! प्रतिकृतौ न्यस्तं दृढं विस्मृतं, कोटीकोटिगुणं भवान्तरगता प्रत्यर्पयत्यादरात् ॥३९०॥ अत्यन्तं यदि वल्लभं धनमिदं त्यक्तुं त्वया नेष्यते, सौहार्दाद्यदहं ब्रवीमि वचनं तद्भद्र ! शीघ्रं शृणु । भक्त्या सत्कृतिपूर्वकं गुणवते पात्राय यच्छ स्वयं, येनाऽन्येन सुरक्षितं बहुविधं जन्मान्तरे प्राप्यते ॥३९१॥ तथाप्रायः शुद्धैत्रिविधविधिना प्रासुकैरेषणीयैः, कल्प्यप्रायैः स्वयमुपहितैर्वस्तुभिः पानकाद्यैः । काले प्राप्तान् सदनमसमश्रद्धया साधुवर्गान्, धन्याः केचित् परमवहिता हन्त सन्मानयन्ति ॥३९२॥ आरंभनियत्ताणं अंकुणंताणं अकारविताणं । धम्मट्ठा दायव्वं गिहीहिं धम्मे कयमणाणं ॥३९३॥ १. ला. दये ॥ २. सं.वा.सु. जिनसाधुसकरूपे ॥ ३. ला. अकिणं ॥

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348