Book Title: Mulshuddhi Prakaranam Part 02
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi
View full book text
________________
३२४
तथा
संम्यग्दृग्ज्ञान-चारित्रनिवासाय महात्मने । सङ्घाय दीयते दानमासन्नभवसिद्धिकैः ॥३९४॥
मूलशुद्धिप्रकरणम् - द्वितीयो भागः
'दाणं पि' त्ति दानमपि दीयत इति दानं द्रव्यम्, न ददाति = न प्रयच्छति, वराकः= दयास्थानम्, तुच्छकः= निःसत्त्वः, एषः = पूर्वोक्तः, 'कह' त्ति कथम्, शीलं = चारित्रप्रतिमाप्रतिपत्तिविशेषो देशचारित्ररूपं सर्वविरतिरूपं वा, प्रतिपादित - श्रावक धर्मस्य तत्प्रतिपत्तेरुक्तत्वात्, दुर्धरं=दुःखधारणस्वभावम्, 'धरे' त्ति विभक्तिव्यत्ययाद् धारयिष्यति, निःसत्त्वत्त्वात् तस्येति भाव इति श्लोकार्थः ॥ १९२॥
सूत्रकार एवाऽर्थस्याऽनित्यतां श्लोकत्रयेणाऽऽह
अत्थं चोरा विलुंपंति, उद्दालिंति य दाइया ।
राया वा संवरावेइ, बलामोडीए कॅत्थ वि ॥१९३॥
अर्थं = द्रव्यम्, चौराः = तस्कराः, विलुम्पन्ति = विनाशयन्ति, उक्तं च
खातदानादिना गेहान्मार्गे सार्थादिघाततः ।
तस्करैर्ह्रियते द्रव्यं, निः पुण्यस्येह देहिनः ॥ ३९५ ॥
उद्दालयन्ति च = आच्छिन्दन्ति, 'दाइय' त्ति दायादाः = भागहारकाः,
संस्थाप्या भोजने नोच्चैर्नीत्वा राजकुलादिषु ।
लान्ति द्रव्यमपुण्यानां, दायादा बलवत्तया ॥ ३९६ ॥
राजा वा 'संवरावेइ' त्ति ग्राहयति बलामोट्या बलात्कारेण, तथाहिअविद्यमानमप्यालं, दत्त्वा किञ्चिन्महीपतिः ।
गृह्णात्यर्थं मनुष्येभ्यो, मोटयित्वा कृकाटिकाम् ॥३९७॥ 'केत्थ वि' कुत्राऽपीति श्लोकार्थः ॥१९३॥ तथा
जलणो वा विणासेइ, पाणियं वा पलावए । अवद्दारेण निग्गच्छे, वसणोवहयस्स वा ॥ १९४॥
ज्वलनो वा = वैश्वानरः, विनाशयति = भस्मीकरोति, तथा च
उक्तं च
द्रव्येणाऽऽपूरितं गेहं क्षणाद्भस्मीकरोत्यलम् ।
कुतोऽप्युद्दीपितो वह्निर्लसज्ज्वालाकुलाकुलः ॥ ३९८ ॥
१. सं. वा.सु. सम्यक्त्व - ज्ञा ॥ २. ला. 'पालित' ॥ ३. सं.वा.सु. भावार्थ इति ॥ ४-५. ला. कत्थई |

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348