Book Title: Mulshuddhi Prakaranam Part 02
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi

View full book text
Previous | Next

Page 330
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः पुत्तावि इमे कुमरा माउसिया वि हु इमा सुभद्दति । पुप्फसिरी - धणसेणाउ ताउ भगिणीउ जायाओ ॥ २००॥ संखो विभवं भमिउं जाओ एसो पुणो वि संखो त्ति । तेण नियाणवणं अवहरिया तं सि एएणं ॥ २०२ ॥ जं चक्काइं तइया विओइयाइं तए निवेणावि । अणुमन्नियाई तेणं तुम्ह विओगो इमो जाओ ॥ २०२॥ जं ते वानरडिंभा बारस पहरे विओइया तेण । बारस वरिसो जाओ परोप्परं तुम्ह विच्छोहो ॥ २०३ ॥ जं केलीए कम्मं हसमाणेहिं निबज्झए तं तु । वेइज्जतं दुसहं संजाया जह य तुम्हाणं ॥ २०४॥ इय सूरिवयणमायण्णिऊण सव्वाण ताण संजायं । जाईसरणं तत्तो भवण्णवुव्विग्गचित्ता ॥ २०५ ॥ काऊण रज्जसुत्थं गहिया दिक्खा तहेव सिग्घं च । उप्पाडिऊण नाणं पत्ताइं सासयं ठाणं ॥ २०६॥ एसा सा अभयसिरी महासई पायंडासुराणं पि । संखेवेणं चरियं तीए एयं समक्खायं ॥ २०७॥ ३१९ अभय श्रीकथानकं समाप्तम् ॥५५॥ एवमन्यान्यपि कथानकानि भावनीयानी ति श्लोकार्थः ॥१७८॥ किं कारणमाश्रित्य तासामेवंविधा त्रैलोक्यानुयायिनी कीर्तिः इति प्रश्ने श्लोकमाहतेलोक्कमक्कमित्ताणं, कित्ती ताणं तु निम्मला । ठिया जं कारणं तत्थ, सइत्तं सीलसंपया ॥ १७९ ॥ त्रैलोक्यं = त्रिभुवनम्, आक्रम्य = व्याप्य, कीर्तिः = प्रसिद्धिः, 'ताणं तु' तासाम्, तुशब्दाद् अन्यासां चैवं विधानाम्, निर्मला = प्रोज्ज्वला, स्थिता = व्यवस्थिता, 'जं' यत्, कारणं=साधनम्, तत्र=तस्मिन्, सतीत्वं= पतिव्रतात्वम्, चकारस्य गम्यमानत्वात् शीलसम्पच्च= = चारित्रविभूतिश्चेति श्लोकार्थः ॥१७९॥ आस्तां कीर्तिरन्यदपि यत्सतीनां सामर्थ्यं तत् श्लोकाष्टकेनाऽऽह १. ला. "यसिरीक' ॥ २. ला. श्लोकभावार्थः ॥ ३. ला. साधकम् ॥

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348