________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
. २६५ ताव जाव अहं जीवामि" । धण्णएण भणियं 'एवमेयं किंतु माणुस्सए भवे अधुवे असासए वसणसउवद्दवाहिभूए विज्जुलयाचंचले संझब्भरायसरिसे जलबुब्बुयसमाणे कुसग्गजलबिंदुचंचले सुविणगदसणोवमे सडण-पडण-विद्धंसण-धम्मे, ता को जाणइ के पुव्वि गमणाए ? के पच्छागमणाए ?'भद्दाए भणियं 'जइ एवं ता अणुहोहि जाव जा एवं इड्डिसक्कारसमुदयं, अणुभुंजाहि य एयाओ कुलबालियाओ' । तेण भणियं 'अम्मो ! एवमेयं, किंतु दव्वं राया-इसाहारणं अणेगपच्चवायबहुलं खणदिट्ठनटुं, कामा वि असुइणो वंत-पित्तमुत्त-खेल-सुक्क-सोणियसमुब्भवा, एत्थ वि सविवेयविण्णाणाणं न किंचि पडिबंधट्ठाणं' । भद्दाए भणियं पुत्त ! जुत्ता पव्वज्जा परं दुक्करा, जओ तिक्खं चंकमियव्वं गरुयं लंबे यव्वं, असिधारवयं चरियव्वं, महासमुद्दो इव भुयाहि तरियव्वो, गंगा इव महानई पडिसोयं गंतव्वा, जवा लोहमया इव चावेयव्वा, किं च-नो कप्पइ निग्गंथाणं समणाणं आहाकम्मिए इ वा उद्देसिए इ वा कीए इ वा चइए इ वा रइए इ वा दुब्भिक्खभत्ते इ वा वद्दलियाभत्ते इ वा गिलाणभोयणे इ वा बीयभोयणे इ वा हरियभोयणे इ वा फलभोयणे इ वा, तहा उच्चावया गामकंटया सहियव्वा, लोओ य दारुणो कायव्वो, इच्चाइ सव्वं दुक्करं, तुमं पुण सहलालिओ न सक्किहिसि काउं" धण्णण भणियं - 'सव्वमम्मो ! दक्करं कीवस्स कायरस्स, नो चेव णं धीरस्स महासत्तस्स कयववसायस्स, ता अम्मो ! मा करेहि विबंधं'। तओ सा जाहे नो संचाएइ धारेउं ताहे अकामया चेव महाविच्छड्डेण निक्खमणं करेइ । पुरिससहस्सवाहिणि सीयं समारुहिऊण गओ भयवओ समीवं । तओ सा भद्दा धण्णकुमारं पुरओ गविऊण एवं वयासी-'भयवं ? मम एस एगे पुत्ते पाणप्पिए भीए जम्मण-मरणाणं, निविण्णे णं संसारवासस्स इच्छइ भयवओ समीवे पव्वइत्तए, तं भयवओ सीसभिक्खं पयच्छामि, पडिच्छउ भयवं सीसभिक्खं' । भयवं पि सम्मं संपडिच्छइ । तओ सो धण्णो कुमारो उत्तरपुरत्थिमं दिसिभायमवक्कमइ, सयमेव आभरणमल्लालंकारं ओमुयइ । तए णं सा भद्दा सत्थवाहिणी हंसलक्खणेणं पडगसाडएणं तं आभरणमल्लालंकारं रोवमाणी कंदमाणी विलवमाणी हार-वारिधार-सिंदुयार-छिण्णमुत्तावलिप्पगासाइं अंसूणि विमुयमाणी पडिच्छइ । तए णं से धण्णे सयमेव पंचमुट्ठियं लोयं करेइ । तओ सा भद्दा एवं वयासी
जइयव्वं जाया! परक्कमियव् जाया ! अस्सि चणं अटे णो खणमवि पमाएयव्वं, अम्हं पि य णं एस चेव निज्जाणमग्गो भवउ' त्ति कट्ट जामेव दिसं पाउब्भूया तामेव दिसंपडिगया। सो वि धण्णो भयवया सयमेव दिक्खिओ महाअणगारो जाओ । इरियासमिओ भासासमिओ एसणासमिओ आयाणभंडमत्तनिक्खेवणासमिओ उच्चारपासवणखेलसिंघाणजलपारिट्ठावणियासमिओ जद्दिवसं च णं पव्वइओ तद्दिवसं च णं इमं एयारूवं अभिग्गहं
___ १. ला. महया वि' ॥ मूल. २-३४