SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २६६ मूलशुद्धिप्रकरणम्-द्वितीयो भागः गिण्हइ-कप्पई मे जावज्जीवं छटुं छटेणं अणिक्खेत्तेणं तवोकम्मेणं उड्डे बाहाहिं सूराभिमुहस्स आयावणभूमीए आयावितए, पारणगए वि उज्झियधम्मएणं पारावित्तए ति कट्ट अभिग्गहं गिण्हइ । तेणं च अनिक्खित्तेणं तवोकम्मेणं सुक्के भुक्खे निम्मंसे किडिकिडियाभूए अट्ठिपंजरावसेसे किसे धवणिसंतए अवचिए मंससोणिएणं उवचिए तवोतेएणं भासरासिपलिच्छण्णहुयासणो व्व जाए । तओ भयवं कायंदीओ बहियाजणवयविहारं विहरमाणो जणव रायगिहे तेणेव उवागच्छइ । तहेव समोसरणं । सेणिओ सपरिसो धम्मं सोच्चा सगिहं पट्ठिओ । अंतराले य पेच्छइ धण्णमणगारं, वंदित्ता सेहरिसं जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता पुच्छइ 'इमीसे णं भंते ! महइमहालियाए इसिपरिसाए मज्झे को दुक्करगारओ?' ति । तए णं समणे भयवं महावीरे एवं वयासी 'जहा णं सव्वे दुक्करगारया, परं संपयं विसेसेणं धण्णे दुक्करगारए' । तए णं से सेणिए भयवओ अंतिए एयमढे सोच्चा निसम्म हट्ठतुढे तिपयाहिणं काऊण धण्णं अणगारं वंदइ नमसइ, वंदित्ता नमंसित्ता जेणेव सए गेहे तेणेव उवागच्छइ । धण्णो वि नियआउक्खयं नाऊण कयसंलेहणाकम्मो पाओवगमणं पडिवज्जित्ता अणसणविहिणा कालगओ सव्वट्ठसिद्धे महाविमाणे तेतीससागरोवमाऊ देवो समुप्पण्णो । तओ चुओ महाविदेहे सिंज्झिहि त्ति । एवं सा किर भद्दा सीलवई सयलगुणगणसमग्गा । सव्वत्थ वि क्खा(खा)यजसा तियसाण वि पायडा जाया ॥२६॥ भद्राख्यानकं समाप्तम् ॥५१॥ इदानीं मनोरमाऽऽख्यानकमाख्यायते । [५२. मनोरमाख्यानकम्] अत्थि इहेव जंबुद्दीवे दीवे भारहे वासे अच्चब्भुयगुणगणाहारा चंपा नाम नयरी । तत्थ य सयलनरिंदचक्कचूडामणी दहिवाहणो नाम राया । तस्स य सयलंतेउरप्पहाणा अभया नाम महादेवी, अवि य जा रूव-जोव्वणेहिं सोहग्गेणं कलाकलावेणं । नीसेसतिहुयणं पि वि मण्णइ तिण-तूलसारिच्छं ॥१॥ इओ य अत्थि तत्थ नयरीए सयलमहायणप्पहाणो उसभदासो नाम सेट्ठी । तस्स य जिणप्पहुप्पणीयपवरपवयणप्पभासियपहाणधम्माणुट्ठाणपरायणा अरिहदासी नाम भारिया । १. ला. सहरिसो ॥ २. ला. सिज्झिहिइ त्ति ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy