________________
२६६
मूलशुद्धिप्रकरणम्-द्वितीयो भागः गिण्हइ-कप्पई मे जावज्जीवं छटुं छटेणं अणिक्खेत्तेणं तवोकम्मेणं उड्डे बाहाहिं सूराभिमुहस्स
आयावणभूमीए आयावितए, पारणगए वि उज्झियधम्मएणं पारावित्तए ति कट्ट अभिग्गहं गिण्हइ । तेणं च अनिक्खित्तेणं तवोकम्मेणं सुक्के भुक्खे निम्मंसे किडिकिडियाभूए अट्ठिपंजरावसेसे किसे धवणिसंतए अवचिए मंससोणिएणं उवचिए तवोतेएणं भासरासिपलिच्छण्णहुयासणो व्व जाए ।
तओ भयवं कायंदीओ बहियाजणवयविहारं विहरमाणो जणव रायगिहे तेणेव उवागच्छइ । तहेव समोसरणं । सेणिओ सपरिसो धम्मं सोच्चा सगिहं पट्ठिओ । अंतराले य पेच्छइ धण्णमणगारं, वंदित्ता सेहरिसं जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता पुच्छइ 'इमीसे णं भंते ! महइमहालियाए इसिपरिसाए मज्झे को दुक्करगारओ?' ति । तए णं समणे भयवं महावीरे एवं वयासी 'जहा णं सव्वे दुक्करगारया, परं संपयं विसेसेणं धण्णे दुक्करगारए' । तए णं से सेणिए भयवओ अंतिए एयमढे सोच्चा निसम्म हट्ठतुढे तिपयाहिणं काऊण धण्णं अणगारं वंदइ नमसइ, वंदित्ता नमंसित्ता जेणेव सए गेहे तेणेव उवागच्छइ । धण्णो वि नियआउक्खयं नाऊण कयसंलेहणाकम्मो पाओवगमणं पडिवज्जित्ता अणसणविहिणा कालगओ सव्वट्ठसिद्धे महाविमाणे तेतीससागरोवमाऊ देवो समुप्पण्णो । तओ चुओ महाविदेहे सिंज्झिहि त्ति ।
एवं सा किर भद्दा सीलवई सयलगुणगणसमग्गा । सव्वत्थ वि क्खा(खा)यजसा तियसाण वि पायडा जाया ॥२६॥
भद्राख्यानकं समाप्तम् ॥५१॥ इदानीं मनोरमाऽऽख्यानकमाख्यायते
। [५२. मनोरमाख्यानकम्] अत्थि इहेव जंबुद्दीवे दीवे भारहे वासे अच्चब्भुयगुणगणाहारा चंपा नाम नयरी । तत्थ य सयलनरिंदचक्कचूडामणी दहिवाहणो नाम राया । तस्स य सयलंतेउरप्पहाणा अभया नाम महादेवी, अवि य
जा रूव-जोव्वणेहिं सोहग्गेणं कलाकलावेणं । नीसेसतिहुयणं पि वि मण्णइ तिण-तूलसारिच्छं ॥१॥
इओ य अत्थि तत्थ नयरीए सयलमहायणप्पहाणो उसभदासो नाम सेट्ठी । तस्स य जिणप्पहुप्पणीयपवरपवयणप्पभासियपहाणधम्माणुट्ठाणपरायणा अरिहदासी नाम भारिया ।
१. ला. सहरिसो ॥ २. ला. सिज्झिहिइ त्ति ॥