SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः २६७ ताणं च सुभगो नाम महिसीरक्खगो । सो य अन्नया कयाई पभायसमएमहिसीओ गहाय अडवि गओ पडिनियत्तं-तेण एगत्थपएसे निरावरणो पावरणवज्जिओ माहमासे वियालवेलाए काउस्सग्गसंठिओ दिट्ठो महातवस्सी, तं च दद्रुण चिंतियमणेण, अवि य 'धण्णो एस महप्पा जो एवं चिट्ठिही सयलरयणिं । एवंविहम्मि सीए अप्पावरणो निरावरणो' ॥२॥ इय चितंतो सुभगो गेहम्मि गओ पुणो वि रयणीए । ' सरिऊण तयं साहुं धणियं चिंताउरो होइ ॥३॥ तओ अप्पभाए चेव महिसीओ गहाय गओ साहुसमीवं । दिट्ठो तहट्ठिओ चेव । तओ भत्तिब्भरनिब्भरंगो पज्जुवासंतो चेव जाव चिट्ठइ ताव उग्गओ अंसुमाली । साहू वि 'नमो अरहंताणं' ति भणंतो समुप्पइओ तमालदलसामलं गयणयलं । सुभगो वि तं नमोक्कारपयं 'आगासगामिणी महाविज्जा एस' त्ति मण्णमाणो सम्मं पढइ उच्चिट्ठकाले वि न मुंचइ । तओ भणिओ सेट्ठिणा 'भद्द ! कहिं तए एयं भवसमुद्दनिब्बुड्डमाणजंतुसंताणतारणवरपवहणं पंचपरमेट्ठिनमोक्कारस्स पयं पावियं' ? तेण वि कहियमसेसं तओ सेट्टिणा भणियं "भद्द ! न केवलमेयमागासगमणकारणं किंतु समत्थकल्लाण कारणनिबंधणो एस परमेट्ठिनमोक्कारो, जओ जं किंचि एत्थ भवणे दीसइ मण-नयणहारयं वत्थु । तं सव्वं पि वि लब्भइ जिणनवकारप्पभावेणं ॥४॥ जाइं काई संसारियाई सोक्खाई जीवलोगम्मि । सव्वई ताई जाणसु जिणनवकारप्पभावेणं ॥५॥ एयस्स पभावेणं लहंति जीवा अणोवमं रिद्धि । पुत्त-कलत्ताईयं सव्वं पि हियच्छियं होइ ॥६॥ एयस्स पभावेणं हवंति रायाहिराइणो पुरिसा । बल-केसव-वज्जहरा तिलोगसामी जिणिंदा वि ॥७॥ इय कित्तियं च भण्णइ परमेट्ठीणं थुईय माहप्पं । जम्हा सव्वं भणिउं जइ पर तित्थंकरो तरइ ॥८॥ ता सुंदरं खु एयं भद्द ! तए पावियं परं किंतु । परमगुरूणं नामं न हु उच्चितुहिं घेत्तव्वं" ॥९॥ १. ला. "लसमए ॥ २. ला. भण्णउ ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy