Book Title: Mulshuddhi Prakaranam Part 02
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi

View full book text
Previous | Next

Page 287
________________ २७६ मूलशुद्धिप्रकरणम्-द्वितीयो भागः अहवा जइ वि हु कम्मं बलिययरो तह वि भव्वजीवाणं । भवइ य वियंभमाणो अउव्वकरणानलो लोए ॥६३॥ ता किं इमिणा असंबद्धणं चिंतिएणं ? कज्जप्पहाणेहिं चेव होयव्यं, कज्जं च जं विसुद्धभावजोगेण देवयाराहणं" ति । तुरियमेव गया घरचेइयाणं पुरओ । काऊण य जिणपूयं ठिया काउस्सग्गेण, भणियं च "भयवइं ! पवयणदेवी !, निसुणसु मह संतियं इमं वयणं । कुण सन्निज्झं वर सा-वयस्स एयस्स नणु सिग्धं ॥६४॥ अह नवि करेसि एवं तो नवि पारेमि काउसग्गमहं । ऐवं चिय मह भयवइ ! निच्छयओ अणसणं होही" ॥६५॥ सुदंसणो वि सयलनरनायरजणवयणविणिग्गयं सुणमाणो हाहारवं नीओ मसाणभूमि । समारोविओ सूलाए । पवयणदेवयापभावेण य जाया सा कणयमयपउमासणं । तओ दिण्णो सिरोहराए करवालप्पहारो । सो विजाओ सियकुसुममालापयरो । तं च दट्ठण भयभीएहिं दंडवासिएहिं निवेइयं रण्णो । तओ सो वि संभंतो समारुहिऊण वारुयाए गओ मसाणं भूमि । खमाविऊण बहुप्पयारं भणिओजुत्तं नाम मज्झ वि असाहणं ? किं दिट्ठो कत्थ वि तएऽहमसब्भावेण ववहरंतो जेण मूणव्वयमालंबियं ?' ति भणमाणेण समारोविओ सहत्थेहिं घेत्तूण वारुयापरिकयाए । नीओ सबहुमाणं राउलं । पहाविओ 'मंगलकलसेहिं विलित्तो गोसीसचंदणेणं, परिहाविओ पवरवत्थालंकाराई, किं बहुणा ? सम्माणिऊण य अणेगप्पगारेहिं पुच्छिओ परमत्थं, तओ भणियं सुदंसणेण 'देव ! देहि एत्थ विसए अभयं' । दिण्णं चेव तुहाऽभिरुइयं तमण्णं पि किं पुण अभयं ?' ति । तओ साहिओ सवित्थरो रयणिवुत्तंतो । कुविओ अभयाए राया। पाएसु पडिऊण नियत्ताविओ सुदंसणेण । तओ वरकुंजरारूढो वजंतेहिं मंगलतूरेहिं, नच्चंतेहिं पायमूलेहिं पढंतेहिं भट्ट-मागहेहिं, वियरंतो महादाणं, अवणितो सयलनरनारीयणहिययसंतावं महाविभूईए सव्वत्थ नयरे भमिऊण पत्तो सभवणं । आणंदिया बंधवा । तुट्ठा जणणि-जणया । पमुइया मनोरमा । कयं तकालोचियं । ठिओ कियंतं पि कालं । अभया वि एयं वइयरं समायण्णिऊण अप्पाणं उब्बंधिऊण मया । पंडिया वि पणट्ठा । नस्संती य गया पाडलिपुत्तं नाम नयरं । तत्थ य ठिया देवदत्ताभिहाणाए गणियाए समीवे। वण्णेइ य पइदिणं देवदत्ताए पुरओ सुदंसणगुणा देवदत्ता वि सुदंसणगुणजणियानुरागा चिट्ठइ तद्दसणूसुया । १-२. ला. एयं ॥ ३. ला. "मयसिंघासणं ॥ ४. ला. रायकुलं ।

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348