Book Title: Mulshuddhi Prakaranam Part 02
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi
View full book text
________________
२७७
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
सुदंसणो वि पुणोपुणो परिभातो दुरंतदारुणं कम्मपरिणामं, पेच्छंतो असारयं संसारस्स, निविण्णकामभोगो पव्वइओ सुगुरुसमीवे । उग्गतवसोसियसरीरो य एगल्लविहारपडिमापडिवण्णो विहरंतो पत्तो पाडलिपुत्तं नयरं । दिट्ठो य पंडियाए गोयरचरियाए पविट्ठो । कहिओ य देवदत्ताए जहा 'सामिणि ! सो एस सुदंसणो महप्पा जस्स गुणे अहं तुह पुरओ पइदिणं वण्णंती' । तओ तीए भणियं 'जइ एसो ता आणेहि भिक्खाछलेण मम गेहं' । तीए वि तहेवाणीओ । देवदत्ताए विदारं ढक्किऊण बहुविहपत्थणापुव्वयं कयत्थिओ सव्वदिवसं । तओ जाव न खुभिओ ताव वियालवेलाए मुक्को गओ उज्जाणे । तत्थ वि दिट्ठो तीए अभयावंतरीए । पउट्ठाए य कयत्थिओ बहुप्पयारं । भयवं पि तहा कयत्थिज्जमाणो वि समारूढो अपुव्वकरणं, रखवगसेढीकमेण पत्तो केवलनाणं ति । एत्थंतरम्मि य समागया सुरा-ऽसुरा । साहिओ भयवया धम्मो । पडिबुद्धा बहवे पाणिणो, विसेसेण पंडिया धावी-देवदत्ता-वंतरीओ य । कालंतरेण य संबोहिऊण भव्वलोयं पत्तो भयवं सासयसोक्खं मोक्खं ति ।
ता भो ! जं से तइया मणोरमाराहियाए देवीए । सन्निज्झं काऊणं निवत्तिओ घोरउवसग्गो ॥६६॥ तत्थ इमा तियसाण वि संजाया पायडा विसेसेण । मणुयाण सलाहणिया मणोरमऽक्खा महसइ त्ति ॥६७॥
मनोरमाख्यानकं समाप्तम् ॥५२॥ इदानीं सुभद्राख्यानकमाख्यायते -
[५३. सुभद्राख्यानकम्] अस्थि समत्थमहोयहिदीवाणं मज्झसंठिओ रम्मो । पडिपुण्णचंदमंडलसंकासो जंबुदीवो त्ति ।१॥ तत्थ य भरहे वासे दाहिणअद्धस्स मज्झखंडम्मि । अंग त्ति सुप्पसिद्धो नामेणं जणवओ अत्थि ॥२॥
तत्थ पुरी पोराणा चंपा नामेण अत्थि सुपसिद्धा । ....बहुदिवसवण्णणिज्जा अलयाउरिसरिसवरविभवा ॥३॥
तीए य जियसत्तू नाम राया । तत्थ य जिणसासणाणुरत्तो अत्थि जिणदत्तो नाम सावओ । तस्स य अच्चंतुब्भडरूवाइगुणसमग्गा अत्थि सुभद्दा नाम धूया, अवि य- .
१. ला. 'भावयंतो ॥ २. ला. भारहवासे ।।

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348