________________
२७७
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
सुदंसणो वि पुणोपुणो परिभातो दुरंतदारुणं कम्मपरिणामं, पेच्छंतो असारयं संसारस्स, निविण्णकामभोगो पव्वइओ सुगुरुसमीवे । उग्गतवसोसियसरीरो य एगल्लविहारपडिमापडिवण्णो विहरंतो पत्तो पाडलिपुत्तं नयरं । दिट्ठो य पंडियाए गोयरचरियाए पविट्ठो । कहिओ य देवदत्ताए जहा 'सामिणि ! सो एस सुदंसणो महप्पा जस्स गुणे अहं तुह पुरओ पइदिणं वण्णंती' । तओ तीए भणियं 'जइ एसो ता आणेहि भिक्खाछलेण मम गेहं' । तीए वि तहेवाणीओ । देवदत्ताए विदारं ढक्किऊण बहुविहपत्थणापुव्वयं कयत्थिओ सव्वदिवसं । तओ जाव न खुभिओ ताव वियालवेलाए मुक्को गओ उज्जाणे । तत्थ वि दिट्ठो तीए अभयावंतरीए । पउट्ठाए य कयत्थिओ बहुप्पयारं । भयवं पि तहा कयत्थिज्जमाणो वि समारूढो अपुव्वकरणं, रखवगसेढीकमेण पत्तो केवलनाणं ति । एत्थंतरम्मि य समागया सुरा-ऽसुरा । साहिओ भयवया धम्मो । पडिबुद्धा बहवे पाणिणो, विसेसेण पंडिया धावी-देवदत्ता-वंतरीओ य । कालंतरेण य संबोहिऊण भव्वलोयं पत्तो भयवं सासयसोक्खं मोक्खं ति ।
ता भो ! जं से तइया मणोरमाराहियाए देवीए । सन्निज्झं काऊणं निवत्तिओ घोरउवसग्गो ॥६६॥ तत्थ इमा तियसाण वि संजाया पायडा विसेसेण । मणुयाण सलाहणिया मणोरमऽक्खा महसइ त्ति ॥६७॥
मनोरमाख्यानकं समाप्तम् ॥५२॥ इदानीं सुभद्राख्यानकमाख्यायते -
[५३. सुभद्राख्यानकम्] अस्थि समत्थमहोयहिदीवाणं मज्झसंठिओ रम्मो । पडिपुण्णचंदमंडलसंकासो जंबुदीवो त्ति ।१॥ तत्थ य भरहे वासे दाहिणअद्धस्स मज्झखंडम्मि । अंग त्ति सुप्पसिद्धो नामेणं जणवओ अत्थि ॥२॥
तत्थ पुरी पोराणा चंपा नामेण अत्थि सुपसिद्धा । ....बहुदिवसवण्णणिज्जा अलयाउरिसरिसवरविभवा ॥३॥
तीए य जियसत्तू नाम राया । तत्थ य जिणसासणाणुरत्तो अत्थि जिणदत्तो नाम सावओ । तस्स य अच्चंतुब्भडरूवाइगुणसमग्गा अत्थि सुभद्दा नाम धूया, अवि य- .
१. ला. 'भावयंतो ॥ २. ला. भारहवासे ।।