________________
२७८
मूलशुद्धिप्रकरणम्-द्वितीयो भागः रूवाइगुणसुभद्दा, कलकोइलरवसरिच्छवरसद्दा । आगामिचारुभद्दा मणेण निच्चं पि अक्खुद्दा ॥४॥ सरलसहावा भद्दा, धारियजिणनामधण्णवरमुद्दा । गयनिंदा सुभनिद्दा अदंदा साविय सुभद्दा ॥५॥
सा य अण्णया कयाइ दिट्ठा सभवणे ठिया कहिचि पओयणागएणं तत्थेव वत्थव्वगेण तच्चण्णियभत्तसेट्ठिपुत्तेण बुद्धदासेण, तं च दद्रुण चिंतियमणेण, अवि य
"नूणं सो दुवो च्चिय विही अबीओ विणिम्मियं जेण । एसा परजणभोज्जा विहिया अइरूवकलिया वि ॥६॥ अहवा वि हु अंधलओ जो मुंचइ एरिसं इमं कण्णं । जइ सज्जक्खो हुँतो कह अमयं मुंचए दटुं ॥७॥ जइ पावेमि न एयं तो जायइ नित्तुलं महं मरणं । कामाउराण अहवा एवं चिय हुंति चिंताओ ॥८॥ इय चितंतो एसो विद्धो बाणेहिं पंचबाणेण ।
तो नियगेहे गंतुं वरणत्थं पेसए नियए ॥९॥
जिणदत्तो वि उचियपडिवत्तीए ते सम्माणिऊण पुच्छइ 'भणह किमागमणप्पओयणं' ? तेहिं वि सिटुं निययपओयणं । सेट्ठिणा भणियं "सव्वं संपुण्णमत्थि तम्मि जाइ-कुल-रूव-जोव्वण-लावण्ण-विहवाइयं, परमण्णधम्मियत्तणेण परोप्परमणणुवत्तीए न एयाणं नेहो भविस्सइ त्ति काऊण न देमि" । तओ तेहिं गंतूण सव्वं निवेइयमेयस्स । तेण वि चिंतियं 'जाव न कवडसावगत्तणमंगीकयं न ताव एसा लब्भइ' त्ति । चिंतिऊण गओ साहुसमीवे, भणिया य साहुणो
'संसार भउव्विग्गो अहयं तुम्हाण सरणमल्लीणो। ता रक्खेह महायस ! निययं कहिऊण मह धम्म' ॥१०॥ तो तेहिं तस्स धम्मो सिट्ठो जिणइंददेसिओ पवरो। सो वि तयं पडिवज्जइ भवभयभीओ व्व कवडेण ॥११॥ अह पइदिणसवणाओ परिभावंतस्स तस्स अणुदियहं । धम्मो जिणपण्णत्तो सहस च्चिय परिणओ चित्ते ॥१२॥ १. ला. जिणयंदः ॥