Book Title: Meghdoot Khandana Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 6
________________ June-2005 अथवा वर्षस्य - भरत क्षेत्रस्य भोगः - सुखं धनं वाऽस्याऽस्तीति वर्षभोगी । ए-ऐ हं-हैवदामन्त्रणे । भा-कान्तिस्तस्यै ऋतवो वसन्ताद्या यस्य सः । भर्तुः इति । इत्थमपि व्याख्येयम् । पुनः किं किं वि० ? ; यक्ष:- धनदः, दानसौ ( शौ) ण्डत्वात् । अथवा यो - यमस्तस्मिन् क्षः राक्षसः, विध्वंसकत्वात् । 'क्षः क्षेत्रे रक्षसी "ति वचनात् । पुण्योदकेषु किविशिष्टेषु ?, रुषु रक्षणेषु संसारात् "रु: सूर्ये रक्षणेऽपि चे 'ति वाक्यात् । पुनः किंविशि० ?, रामः रामचन्द्रस्तद्वद्गिरयः - पूज्या आश्रमाब्रह्मचर्यादयश्चत्वारो येभ्यः तानि रामगिर्याश्रमाणि तेषु तथैव । अथवा रामःरामचन्द्र:, स एव गिरि:- पर्वत:, तत्र आश्रमो - गृहं येषां तानि तेषु तथैव ॥ १ ॥ तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः सकामी नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्टः । आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ २ ॥ - Jain Education International - व्याख्या - तस्मिन्नद्रौ इत्यादि । स श्रीअकबरः तस्मिन् अद्रौ । अतन्तीति क्विपि अतो- जीवाः, तेषां रुः रक्षणं यस्मात् स अदुः, तस्मिन् अद्रौ - श्रीगुरौ कामी इच्छावान् अस्ति । "यत्र नान्यत् क्रियापदं तत्राऽस्ति भवतीति क्रिया अनुक्ताऽपि प्रयोक्तव्या" इति न्यायात् । आसान् - याचकान् । आ-लक्ष्मीस्तस्यां तस्या वा आशा- 'शसयोरैक्यात्' वाञ्छा विद्यते तेषां ते आशा:- याचकाः, लक्ष्मीवाञ्छक - त्वात् । तान् आशान् आं लक्ष्मीं नीत्वा प्रापय्य, नीत्वेत्यत्र 'आ' शब्दविश्लेषः । स किंविशिष्ट: ? - चिद् - बुद्धिः अबला :- स्त्रियः, आ-लक्ष्मीः, विविधं विशिष्टं वा प्राति- पूरयतीति विशेषणसामर्थ्यात् विप्रो धर्मः । अथवा विप्रा- ब्राह्मणाः । एभिर्युक्तः सहितः सः चिदबलाविप्रयुक्तः । “त्रिर्वर्गसंसाधनमन्तरेण पशोरिवायुर्विफलं नरस्ये" ति वचनादनेन विशेषणेनाऽस्य त्रिवर्गसाधनं प्रोक्तम् । पुनः किं वि० ?, कनकवत् सुवर्णवत् बलं रूपं यस्य स कनकबलः । तथा यो- यमस्तस्य भ्रंशोऽधः पतनं पुण्यकरणादिना यस्मात् स यभ्रंशः । तथा रिक्तान् - धनहीनान् प्रान्ति पूरयन्ति रिक्तप्राः, ईदृशा: कोष्ठा - धान्यागाराणि यस्य स रिक्तप्रकोष्ठः । ततः कर्मधारयः । पुनः किंवि० ?, वप्रा दुर्गा: चित्रकूटादयः,क्रीडाः जलादीनां केलयः तथा परिणताः तिर्यग्घातिनः अथवा परिणता: १. सोमप्रभाचार्यः सूक्तमुक्तावल्याम् ॥ 2 43 For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50