Book Title: Meghdoot Khandana
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
84
अनुसन्धान ३२
धत्ते इति डप्रत्यये अधः । पुनः किंवि० ? 'डलयोरैक्यात्' ल - इन्द्रः, तस्य स्त्री ली, तां वाति - गच्छति ड प्रत्यये लीवः - इन्द्रः, तद्वत् धन्व- धनुर्यस्य स लीवधन्वा । अथवा क्विचि (क्वचित्) गाण्डीवस्थाने गांजीव - शब्दोऽप्यस्ति ततः जीवधन्वा - जीववत् - आत्मवत् वल्लभत्वात् धन्व- धनुर्यस्य स जीवधन्वा ॥ ५२ ॥
·
हित्वा हालामभिमतरसां रेवतीलोचनाडूझं बन्धुप्रीत्या समरविमुखो लाङ्गलीयाः सिषेवे । कृत्वा तासामभिगममपां सौम्यसारस्वतीनामन्तः शुद्धस्त्वमिव भविता वर्णमात्रेण कृष्णः ॥५३॥
व्याख्या | अभिमत - इष्टः रसः - शान्ताभिधो यस्य यत्र वा स अभिमतरस: तस्य सम्बो० हे अभिमतरस ! रेवत्यां रेवतीनक्षत्रे उपलक्षणत्वात् पुष्यादौ लोचनंलोचो यस्य स रेवतीलोचनः तत्सम्बो० हे रेवतीलोचन ! हे सौम्य !- हे अक्रूर ! । स नरेन्द्रः त्वं " वः पश्चिमदिगीशे स्यादौपम्ये पुनरव्यय" - मिति [ वचनात् त्वंवत् - त्वमिव स नरेन्द्रः अन्तः शुद्धो भविता भविष्यति । किं कृत्वा ? हालांसुरां हित्वा - सुरापानं त्यक्त्वा । स किंवि० ?, ऋ - भूमिः, णो-ज्ञानं, तथा " मात्रा - परिच्छदे अक्षरावयवे द्रव्ये" इत्यनेकार्थवचनात् मात्रा - परिच्छदः - पुत्रादिपरिवारत् । समाहारद्वन्द्वे ऋणमात्रं, तेन ऋणमात्रेण, कोऽर्थः ? भूम्या ज्ञानेन परिच्छदेन च कृष्णः-कृष्णतुल्यः इत्यर्थः । सः कः ? ' यत्तदोर्नित्यसम्बन्धात्' यो नरेन्द्रः, इवोत्प्रेक्षायां, बन्धुप्रीत्येव समानधर्मत्वात् बन्धुस्नेहेनेव अं- कृष्णं भावितीर्थकरं सिषेवे - सेवितवान् । किं कृत्वा ?, तासां अपां - पानीयानां अभिगमं संस्पर्शआचमनं वा कृत्वा - विधाय - शुचीभूयेत्यर्थः । तासां कासां ?, 'यत्तदोर्नित्यसम्बन्धात्' या आपः लाङ्गलीयाः विद्यन्ते । ल- इन्द्रः, तस्य अङ्गं वपुः, तल्लीयतेआश्लिष्यते यः स लाङ्गली : - मेघः । इन्द्रस्य मेघवाहनत्वात् वपुषि मेघा लीना: विद्यन्ते इति रूढिः । ततस्तत्प्रभवा इमा लाङ्गलीया - मेघप्रभवा आपः इत्यर्थः । अपां किंवि० ? सारस्वतीनां सरस्वत्यां नद्यां भवाः सारस्वत्यः, तासां सारस्वतीनाम् । आं किंवि० ? " अ: कृष्णे विनतासूना" विति महीपवचनात् अस्य - गु (ग) रुडस्य अङ्क चिह्नं यस्य स आङ्कः, तं अङ्कं (आङ्क)गरुडध्वजमित्यर्थः । स किंवि० ? मरविमुख:- मश्चन्द्रस्तद्वत् सौम्यं, तथा रविःसूर्य: तद्वद् भास्वरं, मुखं- आस्यं यस्य [स] मरविमुखः ||५३ ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 45 46 47 48 49 50