Book Title: Meghdoot Khandana
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 48
________________ June-2005 85 तस्माद्गच्छेरनुकनखलं शैलराजावती) जह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् । गौरीवक्त्रभ्रकुटिरचनां या विहस्येव फेनैः शम्भोः केशग्रहणमकरोदिन्दुलग्नोमिहस्ताम् ॥५४॥ व्याख्या (?) इति श्रीप्रथमस्वर्ग संपूर्णम् ( सर्ग: संपूर्णः) ।। or y mr परिशिष्ट पद्यतुलना-तालिका श्लोकाङ्कः मुद्रित-प्रतिसत्कश्लोकाः । मेघदूतखण्डना-प्रतिसत्कश्लोकाः (वासुदेव लक्ष्मण शास्त्री पणशीकर सम्पादित- निर्णयसागरीय ई. १९१८ वर्षे प्रकाशित-सटीक पुस्तकसत्क पाठोऽत्र लब्धः)। कश्चित्कान्ता तस्मिन्नद्रौ तस्य स्थित्वा प्रत्यासन्ने धूमज्योतिः जातं वंशे सन्तप्तानां त्वामारूढ मन्दं मन्दं तां चावश्यं ११ कर्तुं यच्च १२ आपृच्छस्व १३ मार्ग तावत् । १४ अद्रेः शृङ्ग so 5 w o v Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 46 47 48 49 50