________________
June-2005
85
तस्माद्गच्छेरनुकनखलं शैलराजावती) जह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् । गौरीवक्त्रभ्रकुटिरचनां या विहस्येव फेनैः शम्भोः केशग्रहणमकरोदिन्दुलग्नोमिहस्ताम् ॥५४॥ व्याख्या (?)
इति श्रीप्रथमस्वर्ग संपूर्णम् ( सर्ग: संपूर्णः) ।।
or
y
mr
परिशिष्ट
पद्यतुलना-तालिका श्लोकाङ्कः
मुद्रित-प्रतिसत्कश्लोकाः । मेघदूतखण्डना-प्रतिसत्कश्लोकाः (वासुदेव लक्ष्मण शास्त्री पणशीकर
सम्पादित- निर्णयसागरीय ई. १९१८ वर्षे प्रकाशित-सटीक
पुस्तकसत्क पाठोऽत्र लब्धः)। कश्चित्कान्ता तस्मिन्नद्रौ तस्य स्थित्वा प्रत्यासन्ने धूमज्योतिः जातं वंशे सन्तप्तानां त्वामारूढ मन्दं मन्दं
तां चावश्यं ११ कर्तुं यच्च १२ आपृच्छस्व १३ मार्ग तावत् । १४ अद्रेः शृङ्ग
so
5 w
o
v
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org