Book Title: Meghdoot Khandana
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
June-2005
नूनं यास्यत्यमरमिथुनप्रेक्षणीयामवस्थां
मध्ये श्यामस्तन इव भुवः शेषविस्तारपाण्डुः ॥ १९ ॥
व्याख्या - छनोपान्त इत्यादि । अमरवत् - देववत् मिथुनं रतं सङ्गतिर्वा यस्य सः अमरमिथुन: । "मिथुनं रतसङ्गत्योनि (रि) "त्यनेकार्थः । तस्य सं० हे अमरमिथुन !! त्वं भुव:- पृथिव्याः मध्ये - अन्तरे प्रेक्षणीयां प्रकर्षेण दर्शनीयां अवस्थां दशां यास्यति । त्वं किम्भूतः ? निश्चलः । पुनः किम्भूतः ?, छन्नोपान्त:आवृतपार्श्वः । कै: ?, परिणतफलज्योतिभिः - परिणतं पक्कं फलं शुभाशुभरूपं, ज्यो (द्यो ) तयन्ति - शास्त्रेण प्रकाशयन्त्येवंशीलाः ते परिणतफलज्यो (द्यो ) तिन:- शास्त्रेण शुभाशुभफलप्रकाशनात् निमित्तज्ञाः तैः काननाम्रै: - वनसहकारतुल्यैः; सर्वेषां फलप्रदर्शनात् । पुनः किम्भूतः त्वं ?, मः - चन्द्रः स एव 'रलयोरैक्यात् ' चर:स्पशो यस्य सः । अथवा मवत् रात्रिचारित्वात् चरा यस्य स मचरः । पुनः किम्भूतः ?, श्याम:-प्रयागवटः सर्वेषां तापवारकत्वात्, अथवा अवत्-कृष्णवत् श्याम: - वृद्धदारको यस्य सः । पुनः किं० ?, तानां - तस्कराणां नो- बन्धो यस्मात् स तनः । काव्यस्य चित्रत्वात् विसर्गलोपः । पुनः किम्भूतः ? शेषवत्-शेषनागवत् यो विस्तारः तेन पाण्डुः - गौर: शेषविस्तारपाण्डुः । भुवो मध्ये किम्भूते ?, आरूढे -अध्युषिते । कस्मिन् ?, त्वयि - त्वद्विषये । किम्भूते त्वयि ?, स्निग्धा - अरूक्षा वेणी- केशबन्धो यस्य सः । तथा 'शसयोरैक्यात्' ईशो - महादेवस्तद्वत् वर्णा: - शरीरस्य स्तुतिर्वा यस्य सः । ततः कर्मधारयः, तस्मिन् स्निग्धवेणीसवर्णे । अथवा स्निग्धानां - मित्राणां वेणीसवर्णे- भूषकत्वात् शिरः शिखासमाने । अः - कृष्ण:तद्वत् मस्तके लक्षणापेतत्वात् शिखा - चूडा यस्य सः, तस्य सं० हे असिख ! हे र ! - हे नर ! | अथवा 'शसयोरैक्यात्' असि: खङ्गः तेन खर ! - अतीक्ष्ण !, राक्षसविशेषे वा विपक्षाणां भक्षकत्वात् सः, तस्य सं० तथैव । शेषवत् शेषनागवत् विस्तार:- प्रपञ्चो यस्य स तस्य सं० हे शेषविस्तार ! इत्यपि बोध्यम् । अनूनंअहीनं यथा स्यात् तथा । इ इति सम्बोधने । वकारः पुनरर्थे ||१९||
स्थित्वा तस्मिन्वनचरवधूभुक्तकुचे मुहूर्त्तं तोयोत्सर्गाद् द्रुततरगतिस्तत्परं वर्त्म तीर्णः । रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णां भक्तिस्थे(च्छे? ) दैरिव विरचितां भूतिमङ्गे गजस्य ॥२०॥
Jain Education International
-
For Private & Personal Use Only
59
-
www.jainelibrary.org

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50