Book Title: Meghdoot Khandana
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 38
________________ June-2005 75 निषेधार्थत्वात्, अ-मा दशाय(दर्शय?)यतः ता:-लक्ष्म्यः विक्लवा:-विह्वला: सन्ति । त्वं किम्भूतः ?, स्तनित:-शब्दस्तेन हेतुभूतेन, अथवा तेन युक्तं मुखंवदनं, तेन राजते-शोभते सः स्तनितमुखरः । कुतः ? उत्सर्गात्-दानात् । कस्मिन् ?, नरपतिपथे-राजमार्गे । त्वं पुनः किं० ?, "मः शिवे विधौ चन्द्रे" इति वचनात्, मः-चन्द्रस्तस्य 'शसयोरैक्यात्' अश्मानि-उपलानि ते (तानि?) माश्मानिचन्द्रोपला:-चन्द्रकान्तमणय इत्यर्थः, तेषां भूः-भूमिर्विद्यते यस्य सः माश्मभूः । ता-जयलक्ष्मी: तस्य ऊ-रक्षणं याति-गच्छति ड प्रत्यये सम्बोधने हे तोय ! ॥४१॥ तां कस्यांचिद्भुवनबलभौ सुप्तपारापतायां नीत्वा रात्रिं चिरविलसनात् खिन्नविद्युत्कलत्रः । दृष्टे सूर्ये पुनरपि भवान्वाहयेदवशेषं मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्या ॥४२॥ इति श्रीमेघदूतकाव्ये प्रथमविश्रामः ॥ व्याख्या- तां कस्यामित्यादि । अ-परं ब्रह्म, चिद्--बुद्धिः, तयोर्भवनंगृहं तस्य सं० हे अञ्चिद्भवन !! 'बवयोरैक्यात्' बलं-रूपं तेजो वा तेन भाति स बलभः, तस्य सं० हे बलभ !। ऊ इत्यामन्त्रणे; सुप्त-दीर्घनिद्रां गतं [१०] प्रौढं आरं-अरिसमूहो यस्य तस्य सं० हे सुप्तपार !! त्वं खलु- निश्चयेन सुहृदांसज्जनानां मध्ये भवान्-चन्द्रो भवसि । भानि-नक्षत्राणि सन्त्यस्य स भवान् । "यत्र नान्यत् क्रियापदं तत्रास्तिभवतीत्यादिक्रियाऽनुक्ताऽपि प्रयोक्तव्ये"ति न्यायात् । त्वं किं कृत्वा ?, नीत्वा-आनीय कान्तां-रात्रिम् । कस्य ? सुखस्य - चिरविलसनात् यां-लक्ष्मी नीत्वा-आदाय त्वं भवान् भवसि । त्वं किम्भूतः ?, खिन्ना विद्युत् रूपाधिक्यात् येभ्यः तानि खिन्नविद्युन्ति, ईदृशानि कलत्राणि यस्य स खिन्न विद्युत्कलत्रः । तां कामित्याह - या-रात्रिः सूर्ये- श्रीभानौ दृष्टेऽपि अध्वा एव शेष:-शेषनागः तं अध्वशेष प्रतिहयेत्-न गच्छेत् । सूर्ये किम्भूते ? ईतेज:श्री: सैव अन्ताः स्वरूपं यस्य, अथवा तया युक्तो अन्तः-समीपं यस्य स यन्तः, तस्मिन् यन्ते । अभि-भीरहितं यथा स्यात् तथा उपेता:-समीपं प्राप्ताः अर्था-धनानि यस्य तस्य सं० हे उपेतार्थ !! त्वं पुनः किंवि० ?, कृत्यं-करणीयं असति- 'गत्यर्थानां ज्ञानार्थत्वात्' जानाति क्विपि स कृत्याः । वा समुच्चये । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50