Book Title: Meghdoot Khandana
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
76
अनुसन्धान ३२
रात्रि: कि० ?, अपगता: ता:-तस्कराः यस्यां सा अपता-गततस्करा इत्यर्थः
॥४२॥
इति श्रीतपागच्छाधिराजभट्टारकश्रीहीरविजयसूरीश्वराशिष्यापण्डित श्रीबुद्धिसागरशिष्य पं. श्रीमानसागरकृतायां मेघदूतखण्डनायां नरेन्द्रश्रीअकबरवर्णनः प्रथमो विश्रामः समाप्तः ॥
अथ 'द्वितीयविश्रामं प्रारित्स्पु (प्सु)मङ्गलं चिकीर्षुरशान्तिहरसा(शा)न्तिकरशान्तिदेवनामधेयपूर्वकं नृपवर्णनामाह
तस्मिन्काले नयनसुभगंलिल( नयन सलिलं) योषितां खण्डितानां शान्ति नेयं प्रणयिभिरतो वर्त्म भानोस्त्यजाशु । प्रालेयास्त्रं कमलवदनात्सोऽपि हर्तुं नलिन्याः प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः ॥४३॥
व्याख्या-तस्मिन्निति । हे नयन !-लोचनतुल्य ! कासां ? योषितां । किम्भूतानां ? नखादिना कृत्य(त)वणानाम् । तस्करस्तस्याऽपत्यं ति:-चौरपुत्रः, तद्विषये अजो-रघुजः, तस्य सं० हे त्यज ! ईं-लक्ष्मी भुवं वा याति-गच्छति ड प्रत्यये सम्बोधनं हे ईय !। तस्मिन्काले-प्रभातलक्षणे प्रणयिभिः-भक्तजनैः शान्तिंश्रीशान्तिदेवं प्रति स्नात्रार्थं सलिलं-जलं नेयं-नेतव्यं भवति । सलिलं किम्भूतं ? अ:-कृष्णस्तस्य वर्त(म)-मार्गो यत्र । "स्थले विष्णुर्जले विष्णु"रिति वचनात् । तत् अवर्त्म । तस्मिन्कस्मिन्नित्याह- 'यत्तदोनित्यसम्बन्धात्' यस्मिन्काले भानो:श्रीसूर्यात् नलिनी-पद्मिनी-कमलं तदेव वदनं, तस्मात् कमलवदनात् अश्रृं स्वधवविरहनेत्राम्बु हर्तु-अपनेतुं आशु-शीघ्रं प्राला-प्रकर्षेण समर्था भवति "अलपर्यासिभूषावारणेषु" इति पाठात्, प्रकर्षेण अलति-समर्था भवति अचि प्राला । अपि-पुनः त्वयि कररुधि-सूर्यतेजोरोधके । अतः आः स्मृतौ, सः सूर्यः अनल्पाभ्यसूयः-प्रचुरेावान् स्यात् । सूर्यः किं० ? आ समन्तात् वृत्त:वृत्ताकारत्वात् स आवृत्तः ॥४३॥
१. एतादृशो विश्रामविभागो मूल-मेघदूते न दृश्यते इति ज्ञेयम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50