Book Title: Meghdoot Khandana
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
74
अनुसन्धान ३२
गृहाण । तेजः किम्भूतं? ''रुः सूर्ये रक्षणेऽपि चे"ति सुधाकलशवाक्यम् । रु:सूर्यस्तस्य वनं-गृहं तत् रुवनं । अथवा रो:-सूर्यस्य वनं-प्रवासो गगनभ्रमणरूपो यस्मात् तत् रुवनं । "वनं प्रश्रवणे गेहे प्रवासेऽम्भसि कानने" इत्यनेकार्थः । सन्ध्या(न्धा)यां-प्रतिज्ञात्यां(यां)-स्थित्यां वा भवं सान्ध्यम् । पुन: किं० ?, नवजपापुष्परक्तं तथैव । ज्ञेजो (तेजो) हि रक्तं वर्ण्यते ततोऽस्य जपापुष्पसाम्यम् । पुनः किं०?तिमीनां-मत्स्यानां, तथा तानां-तस्कराणां नयो-न्यायः-परस्परगिलनरूपः । यतः
"धर्मः क्षोणीभृतां शिष्टपालनं दुष्टनिग्रहः।
मात्स्यो न्यायोऽन्यथा नूनं भवेद्भुवनघस्मरः ॥" तस्य नो-बन्धो यस्मात् तत् तिमितनयनम् । त्वं किं कुर्वाणः ? नृत्यारम्भेनाट्यप्रारम्भे इच्छां--अभिलाषं दधानः-बिभ्राणः । पुनः त्वं किम्भूतः ?, शान्तःउपशमं गतः उद्वेगो यस्मात् स शान्तोद्वेगः । पुनः किं०?, मण्डले-देशे लीनआश्लिष्टः । तेजः किम्भूतं ? नाभि-श्रेष्ठं । त्वं किं० ? दृष्टभक्ति:- ज्ञातसेवः । का(क)या?, भवान्या-पार्वत्या; कोऽर्थः? असौ मम भक्तः इति पार्वत्या ज्ञातः । पुनः [किा भूतः ? पः-प्रौढः । कुत: ? चात्-चन्द्रात् ॥४०॥
गच्छन्तीनां रमणवसति योषितां तत्र नक्तं रुद्धालोके नरपतिपथे शूचिभेद्यैस्तमोभिः । सौदामिन्या कनकनिकषस्निग्धया दर्शयित्री (दर्शयोर्वी) तोयोत्सर्गस्तनितमुखरो मा स्म भूविक्लवास्त्र:(स्ता:) ॥४१॥
व्याख्या - गच्छन्तीनामित्यादि । योषितां-स्त्रीणां हे रमण !- हे प्रियतम !। किं कुर्वतीनां ?, गच्छन्तीनां-जानन्तीनां 'गत्यर्थानां ज्ञानार्थत्वात्' । कां? वसतिस्थानं गृहं वा । कस्य ?, इ:-कामः तस्य ए: । हे तत्र !-तस्करेभ्यो हे रक्षक !। सौदामिनी-विद्युत् तस्याः आ-लक्ष्मीः, तथा कनकं-सुवर्णं तस्य निकषः, तद्वत् स्निग्धः-अरूक्षः । अथवा अनयोः पीतवर्णेन सदृशत्वात् स्निग्धो-मित्रं, तस्य सं० हे सौदामिन्याकनकनिकषस्निग्ध ! । अत्र लोके तमोभिः-पातकैः अदातृत्वादिभिः नक्तं-रात्रि रात्रिध्वान्तयोरभेदात्(द्ध्वान्तमित्यर्थः । असूचिसूचितं । कोऽर्थः ? पातकैर्ध्वान्तमेव स्यादिति भावः । अतः त्वं याः-लक्ष्मीः प्रति गर्तादिक्षेपेन(ण) ऊर्ती-भूमि, "अमानोना प्रतिषेधे" इति वचनात्, अकारस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50