Book Title: Meghdoot Khandana
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 44
________________ June-2005 अशक्तिमन्तः स्युः । तादृशाः ताः - तस्करा यस्मात् तं गलितम् ॥४८॥ आराध्यैनं शरवणभुवं देवमुल्लङ्गिताध्वा सिद्धद्वन्द्वैर्जलकणभयाद्वीणिभिर्मुक्तमार्गः । व्यालम्बेथा[:] सुरभितनयालंभजां मानयिष्यन् श्रोतोमूर्त्या भुविपरिणतां रन्तिदेवस्य कीर्तिम् ॥४९॥ व्याख्या - हे आराध्य !- हे पूज्य ! सुरभितः सुगन्धीकृतः नयो- न्यायो येन तस्य सं० हे सुरभितनय ! । अथवा सुरभिर्गो: (गः) तस्या: तनयः --पुत्रः वृषभस्तस्य सं० हे सुरभितनय ! धौरेयत्वात् । विलम्बं कुर्या: - क्षणमात्रं तत्र स्थेयमिति भावः । हे गुरो ! त्वं रनं (नर) देवं नृपं ष्य ( प्र ? ) ति व्यालम्बेथाः । त्वं कुत: ? 'डलयोरैक्यात्' जडानां मूढानां कणो - अल्पमात्रं यत् भयं, असौ नरेन्द्रस्याग्रे क्षणमात्रं न स्थास्यतीत्यादिरूपा भीतिः तस्मात् जलकणभयात् । त्वं किं० ?, उल्लङ्घिनाध्वा, सुगमम् । पुनः किं० त्वं ? मुक्त: - त्यक्तः मार्गोऽन्वेषणंपन्था वा येन सः मुक्तमार्गः, कस्य ? ए:- कामस्य । पुनः त्वं रन्तिदेवस्य कृस्तस्य (?) कीर्त्ति (र्त्ति) अलं - अत्यर्थं भज-सेवस्व । कषा(या)?, श्रोतोमूत्र्त्या श्रोतांसि - इन्द्रियाणि तै: प्रधानाः मूर्तिः शरीरं तया । कोऽर्थः ? पञ्चेन्द्रियप्रधानशरीरेण कीर्त्ति (ति) प्राप्नुहीत्यर्थः । कीर्तिं किम्भूतां ? पञ्चेन्द्रियप्रधानशरीरेण पृथिव्यां परिणतां विस्तीर्णाम् । त्वं किं कुर्वन् ?, मामां (?) आं- श्रियं आनयिष्यन् । देवं किम्भूतं ? शरवणभुवं महातेजस्वित्वात् स्कन्दतुल्यमित्यर्थः ॥ ४९ ॥ त्वय्यादातुं जलमवनते शार्डिगणो वर्णचौरे तस्याः सिन्धोः पृथुमपि तनुं दूरभावात्प्रवाहम् । प्रेक्षिष्यन्ते गगनगतयो दूरमावर्ज्य दृष्टीरेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥५०॥ व्याख्या || स्थूलं मध्यं यस्य अथवा "मध्यं न्याय्येऽवलग्नेन्तरि" ति वचनात् स्थूलं-पीनं मध्यं - न्याय्यं - न्यायो यस्य सः स्थूलमध्यः, तस्य सम्बो० हे स्थूलमध्य ! भुवः - पृथिव्यां हे इन्द्र ! - हे शक्र !! त्वयि तस्या - लक्ष्म्याः प्रवाहंलोकरूया दानं दातुं अवनते - नीचे भूते सति दृष्टी :- लोचनानि आवर्ज्य - सम्यग् संस्पृश्य, गगनगतयो देवाः, इवोत्प्रेक्षायां जलं - पानीयं दूरं दूरे एव नत्वभ्यर्ण प्रेक्षिष्यन्ते द्रक्ष्यन्ति । कोऽर्थः ? त्वया यदा दक्षिणा याचकेभ्यो दत्ता - 81 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50