Book Title: Meghdoot Khandana
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
78
अनुसन्धान ३२
प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि ज्ञातास्वादो पुलिना विवृत )जघनां को विहातुं समर्थः ॥४५॥
व्याख्या - हे सखे :-हे मित्र ! इ:-कामस्तस्य 'वप्र-स्तात: कृष्णः, तस्य सं० हे इवप्र !- पराक्रमादिना हे कृष्ण ! । हे क !- सूर्य ! तेजोमयत्वात् त्वं तस्य-गुरोः चित्-ज्ञानं आसवान्-प्राप्तो भव । "यत्र नान्यत् क्रियापदं तत्राऽस्ति भवतीत्यादि क्रिया प्रयोज्ये"ति न्यायात् । त्वं किम्भूतः ?, मुक्तः-त्यक्तो रोधोविरोधो येन सः मुक्तरोधः । चित्किम्भूतं ?, करे-हस्ते धृतं-पुस्तकग्रहणेन, पुस्तकस्य च ज्ञानमयत्वात् । पुनः किं० ? ई-लक्ष्मीः, 'शसयोरैक्यात्' रसाभूमिः, तयोः खं-सुखं, "नास्ति ज्ञानसमं सुख"मित्युक्ताः], यस्मात् तत् ईरसाखम् । पुनः किं० ? अनीलं-निर्मलं । पुनः किं० ? अनितं-अप्राप्तं । कं?बं-कलहं, क्लेशवजितमित्यर्थः । पुनः किं०? ते-तव थं-भयरक्षणं अर्थात् कर्मणामित्यर्थः । चित् पुनः किं०?, भां-दीप्ति अवति-रक्षतीत्येवंशीलं भावि । ते किम्भूतस्य ? प्रलम्बो-मानः पूजा यस्य सः, तस्य [प्रलम्बमानस्य । किं कृत्वा ? हृत्वाअपनीय, किं ?, प्रस्थानं-चलनं । किम्भूतं ? 'यत्तदोनित्यसम्बन्धात्' यो गुरुः ज्ञाताऽपि-सकलशास्त्राणां वेत्ता सन्, किमित्याश्चर्ये, विपुलजधनां-स्त्रियं विहातुंत्यक्तुं समर्थो भवति । किम्भूतः ? न विद्यते स्वादः-संसारसम्बन्धी यस्य सः अस्वादः । गुरुः किंवि० ? क:-वायुतुल्यः अप्रतिबद्धत्वात् । आ इति स्मृतौ
॥४५॥
त्वन्निस्या ष्य)न्दोच्छ्वसितवसुधागन्धसम्पर्करम्यः श्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः । नीचैर्वास्यत्युपजिगमिषोर्देवपूर्वं गिरि ते शीतो वायुः परिणमयिता काननोदुम्बराणाम् ॥४६॥
व्याख्या- हे अरन्ध्र ! - अच्छिद्र !! ध्वनौ--शब्दे ता-लक्ष्मीर्यस्य, तस्य सं० हे ध्वनित !। उ:-शम्भुः तद्वत् पाति-रक्षति तस्य सम्बोधनं हे उप ! हे देव ! -हे नरेन्द्र । ते-तव पू:-पुरं सैव वो-महेशः तं पूर्व; अशीतो-गुरुः "नीचैः स्वे(स्वै)राऽल्पनीचेष्वि"त्यनेकार्थवचनात्, नीचैः-स्वैरं वास्यति-प्राप्स्यति । "वाक् सुखातिगतिसेवासु स्याद्वाल्ग् (गमन)हिंसयो"रिति धातुपाठात् । न विद्यते १. 'वप्र' शब्दस्तातवाचकत्वेन प्रयुक्तोऽत्र । वप्रः-बप्र:-बप्प:-बापः इति यावत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50