Book Title: Meghdoot Khandana
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
60
अनुसन्धान ३२
व्याख्या-स्थित्वेत्यादि । वनेषु-काननेषु चरा:-स्पशाः यस्य सः, तस्य सं० हे वनचर ! । वधूभिः आलिङ्गनादिना भुक्त-उपभुक्तः यः सः, तस्य सं० हे वधूभुक्त ! । तानां-तस्कराणां ऊ:-हिंसनं तत्र यो यमः सः, तस्य सं० हे तोय । द्रुता-विलीनाः ता:- तस्करा यस्मात् सः, तस्य सं० हे द्रुतत ! – हे नरेन्द्र ! । तस्मिन्-गुरौ सति त्वं भूति-समृद्धि द्रक्ष्यसि-विलोकयिष्यसि । तस्मिन् किम्भूते ?, उपलो-ग्रावा, तथा विषं-गरं, तद्वत् “परद्रव्याणि लेष्टुवत्" इत्य(त्यु)क्तेः, माकनकादिरूपा लक्ष्मीर्यस्य सः, तस्मिन् उपलविषमे । पुनः किम्भूते ?, "विन्ध्यो व्याधाऽद्रिभेदयो"रित्यनेकार्थवचनात् विन्ध्यो-व्याधो-वधको(क) इत्यर्थः । तनिषेधात् अविन्ध्यौ-अवधकौ-सर्बजीवप्रतिपात(ल)को पादौ यस्य सः अविन्ध्यपादः । तस्मिन् अविन्ध्यपादे । यत्तदोनित्यसम्बन्धात्' यः श्रीगुरुः उत्सर्गात् अनपवादमार्गात् कुञ्जे-कुडङ्गे मुहूर्त कालविशेषं स्थित्वा परं स्थविरकल्पमार्गाऽपेक्षया उत्कृष्टं वर्त्म-मार्गं जिनकल्परूपं तीर्ण-आचीर्णो भवतीत्यर्थः । यः किम्भूतः ? रस्य-कामस्य गति- शो यस्मात् स रगतिः । यद्वा रा-तीक्ष्णा गतिविहारो यस्य स रगतिः । भूति(ति)किम्भूतां ?, इ:-कामः स्व(स) एव गजः तस्य इगजस्य-कामगजेन्द्रस्य रेवां-कामगजोत्पत्तिहातात्वात् नर्मदातुल्यामित्यर्थः । पुनः किं०?, अविशीर्णा, कै:? दैः-दानैः अविच्छिन्ना याचकादौ त्यागविधानादक्ष(क्षा) मित्यर्थः । पुनः किं०?, इवविरचितां इं-कामं, "स्याद्वात् गतिहिंसयो" रिति वाति-हिनस्ति स इव: कामहननात् साधुः-शम्भुर्वा । यद्वा इ इति पादपूरणेऽव्ययः, वः शम्भुर्वा तेन विरचितां-कृतां, अङ्गेत्यामन्त्रणे ।।२०।।
तस्यास्तिक्तैर्वनगजमदैर्वासितं वान्तवृष्टि ष्टि)जम्बूकुञ्जप्रतिहतरयं तोयमादाय गच्छेः । अन्तस्सारं घनतुलयितुं नाति( नि )ल: शक्षा क्ष्य )ति त्वां रिक्तः सर्वो भवति हि लघुः पूर्णतागौरवाय ॥२१॥
व्याख्या-तस्यास्तिक्तैरित्यादि । वने-गृहे गजा-हस्तिनो यस्य । "वनं प्रश्रवणे गेहे प्रवासेऽम्भसि कानने" इत्यनेकार्थात्, सः, तस्य सं० हे वनगज ! हे तोय !- स्वच्छस्वभावत्वात् हे नीर ! मां-लक्ष्मी ददाति तस्य सम्बोधनं हे माद ! | आये-लाभे गः-गणेशः, "गो गन्धर्वगणेशयो"रिति सुधाकलशात्, सः, तस्य सं० हे आयग ! । हे घन !-हे दृढ ! प्रतिज्ञानिर्वाहकत्वात् । त्वां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50