Book Title: Meghdoot Khandana
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
June-2005
69
किम्भूतायाः ?, वीची(चि) क्षोभस्तनितविहग श्रेणिकाञ्चीगुणायाः । वीची(चि)क्षोभः-तरङ्गक्षोभः, तथा स्तनितविहगश्रेणि:-शब्दितशकुनिपङ्क्तिः तद्वत् शब्दायमानत्वात् काञ्चीगुणो-मेखलागुणो यस्यां सा, तस्याः तथाभूतायाः । पुनः किं कुर्वत्याः ?, संसर्पन्त्याः ], 'गत्यर्थानां ज्ञानार्थत्वात्' - जानन्त्याः (जानत्याः )। कि ? प्रणयवचनं-स्नेहवाक्यम् । किम्भूतं ?, स्त्रीणां-नारीणां पथि-मार्गे आद्यं मुख्यम् । पुनः किम्भूतं ?, स्खलितसुभगं-स्खलित: (तं)-पलित:(तं) सुष्ठ वैराग्यं यस्मात् तत् तथैव । त्वं किम्भूतः ?, विभ्रमः-विगतभ्रान्तिः । केषु ? प्रियेषु-- वल्लभजनेषु, भ्रमरहितो वल्लभ इत्यर्थः । हि-निश्चितम् ॥३०॥
वेणीभूतप्रतनुसलिलातामतीतस्य सिन्धुः पाण्डुच्छाया तटरुहतरुभ्रंशिभिर्जीर्णपणः । सौभाग्यं ते सुभग विरहावस्थयाव्यञ्जयन्ती कार्यं येन त्यजति विधिना स त्वयैवोपपाद्यः ॥३१॥
व्याख्या-वेणीभूतेत्यादि । हे जीर्ण !-हे चन्द्र ! सौम्यत्वात्, "जीर्णो जीर्णद्रुमेन्दुषु" इत्यनेकार्थवाक्यात् । तथा हे प ! - हे रक्षक ! - जगत्पालक ! किं कृत्वा ? ऋणे:-दुर्गः "ऋणं देवं(ये) जले दुर्गे" इत्यनेकार्थात् । ऋणैः किम्भूतैः ?, तटरुहतरुभ्रंशिभिः-तटे-पार्वे रुहन्तीति तटरुहाः, ते च ते तरवश्चेति । हे सुभग ! येन विधिना-प्रकारेण जयन्ती-इन्द्रपुत्री कार्यं त्यजति स विधिः त्वया उपपाद्य:-अनुष्ठेयः । कार्यं किम्भूतं ? अव्यं-प्राप्यं, अवेः प्राप्त्यर्थकत्वात् । कया? विरहावस्थया-वियोगदशया । कस्य ? ते-तव । कोऽर्थः ? जयन्ती तव संयोगाभावेन दुर्बलत्वं गतेति भावः । पुनः कार्यं कि० ?, वेणीभूतप्रतनुवेणीवत्-केशविन्यासवत् भूता-जाता प्रकृष्टा तनु-शरीरं यस्मात् तत् तथैव । तव किम्भूतस्य ?, सलिले-जले अः-कृष्णः तस्य ता-लक्ष्मीः, तां अतीतस्यअतिक्रान्तस्य । अथवा अतिशयेन इतस्य-प्राप्तस्य 'गत्यर्थानां प्राप्त्यर्थकत्वात् । जयन्ती किं० ?, पाण्डुरुज्ज्वला छाया-शोभा यस्याः सा पाण्डुच्छाया । पुनः किम्भूता ?, सिन्धुनदीतुल्या, सर्वेषामुपकर्तृत्वात् । विधिः किम्भूतः ?, सौभागीसौभाग्यवान् । कार्यं किम्भूतं ?, अं-कृष्णं श्यामत्वात् ।।३१।।
प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धान् पूर्वोद्दिष्टामनुसरपुरीश्रीविशालां विशालाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50