Book Title: Meghdoot Khandana
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
June-2005
तथाभूतानि तैः ॥२७॥
विश्रान्तः सन् [वाजनगनदीतीरजातानि सिञ्चत्रुद्यानानां नवजलकणैयू(यूं)थिकाजालकानि। गण्डस्वेदोपनयनरुजाक्लान्तकर्णोत्पलानां छायाद( दा )नाक्षणपर रि )चितः पुष्फर ष्प लावीमुखानाम् ॥२८॥
व्याख्या-विश्रान्त इत्यादि । व्रजो-गोष्ठं स एव नगो-वृक्षस्तत्र नदीतीर:नदीतटतुल्य: गोचारकत्वात्, तस्य सं० हे व्रजनगानादीतीर ! । यूथं-तिर्यग्गणो मृगव्याघ्रगजादिकः सोऽस्यास्तीति यूथी, यूथी एव यूथिकः, तस्य सं० हे यथिक ! । "गण्डस्तु वीरे पिटकचिह्नयो"रित्यनेकार्थवाक्यात् गण्डा-वीगस्तेषां स्वेदः स्वाधिक्यात् यस्मात् सः, तस्य सं० हे गण्डस्वेद !! अथवा गण्डे-पिटकेषु स्वं-द्रव्यं यस्य सः, तस्य सं० हे गण्डस्व !। हे ईद !- हे लक्ष्मीद !, हे नः !हे नर !, हे ज ! इति सम्बोधने । 'रलयोरैक्यात्' आक्रान्त:-दानादिभिः- अतिक्रान्तः कर्णः-कर्णनृपतिर्येन सः, तस्य सम्बोधनं हे आक्रान्तकर्ण ! | पुष्पं-धनदविमानं लाति-गृह्णाति, तस्य सं० हे पुष्पल ! । “अर्वः (विः?) प्रकाशः आदित्यो भूमि: पशुः राजे" त्याधुणादिवृत्तिवाक्यात् अवीमुखाना-पशुप्रभृतीनां, तथा उद्यानानांपक्षिणां, उत्-उ(ऊ) यानं-चलनं येषां ते उद्यानाः, तेषां तथैव । उत्-प्रधानानि पलानि-मांसानि तेषां जातानि । “जाती: समूहान्वाजातां जात्योऽथ जनिष्वि" त्यनेकार्थवाक्यात् अपनय-वर्जय । कुतः ? छाया-शोभा, तस्या आदानं-ग्रहणं तस्मात् छायादानात् । त्वं किं कुर्वन् ?, सिञ्चन्-अभ्युक्षन् । कान् ?, अजालकानश्रीगुरून; "अजः छागे हरे विष्णौ रघुजे वेधसि स्मरे" इत्यनेकार्थात् अजस्यकामस्य, "अली भूषापर्याप्तिनिवारणेष्वि"ति वचनात् आलका:-निवारकाः ते अजालकाः स्मरनिवारकत्वात् गुरवः इत्यर्थः । तान् तथैव । इः पादपूरणसम्बुद्धौ। . कैः?, नवजलकणै:- नवः-स्तुतिः सैव जलकणा:-जलशीकराः ततस्तैः । पुनः किम्भूतः ? विश्रान्तः-विगतश्रमः, सकलकृत्यकरणात् । पुनः च किं०?, सन्सज्जनः । पुनः किं० ?, क्षणपरिचितः क्षणैः-महोत्सवैः परि-समन्तात् चितोव्याप्तः ॥२८॥
वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां सौधोत्सङ्गप्रणयविमुखो माश्मभूरुज्जयन्याः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50