Book Title: Meghdoot Khandana
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 31
________________ 68 अनुसन्धान ३२ विद्याद्या( विद्युद्दा )मस्फुरितचकितैस्तत्र पौराङ्गनानां लोलापाङ्गैर्यदि न रमसे लोचनैर्वञ्चितोऽसि ॥२९॥ [व्याख्या]- वक्रा:पन्था इत्यादि । सौधे-नृपमन्दिरे, तथा उत्सङ्गे, उत्प्रधान: सङ्गः-सङ्गतिः, तत्र च प्रणयः-प्रेम यस्य सः, तस्य सं० हे सौधोत्सङ्गप्रणय !। वि-विशिष्टा द्युत्-कान्तिर्यस्य सः, तस्य सं० हे विद्युत् !! दामानि-सजः तैः स्फुरितः-दीप्तः, तस्य सं० हे दामस्फुरित !! भवतः-तव उत्तराशां-उदीची दिशं प्रति प्रस्थितस्य-चलितस्य भवतः-तव वक्र:-मङ्गलोऽपि तव पुण्यात् पन्थामार्गः स्यात् । कोऽर्थः ? बुधमङ्गलदिने दिक्शूलत्वात् उत्तरस्यां नराणां गमनं निषिद्धं, तव तु शुद्धम् । मङ्गलेनाऽपि त्वया सह किमपि न चलते इत्यर्थः । इ इत्यामन्त्रणे । तेभ्यः-तस्करेभ्यः त्रायते-रक्षति, तस्य सं० हे तत्र ! - हे नरेन्द्र !! त्वं वञ्चितोऽसि । - उ:-शम्भुः, तेन अञ्चित:-पूजितः । कुत इत्याह-यत्यस्मात् हेतोः चकितै:-कातरनरैः स्वयं शूरत्वात्, तथा पौराङ्गनानांपुरवासिजनस्त्रीणां लोचनै-नयनैः सह त्वं न रमसे-परस्त्रीपरित्याग(गि)त्वात् न क्रीडसीत्यर्थः । लोचनैः किम्भूतैः ?, लोलापाङ्गैः-चञ्चलनेत्रप्रान्तैः । कातरनरपक्षे लोला:-चञ्चलाः, तथा अपगताः(गतानि?) अङ्गा(ङ्गानि ?)-अवयवाः येषां ते अपाङ्गाः, लोलाश्च ते अपाङ्गा-असमर्थाश्च, तैः तथाभूतैः । त्वं किं० ?, विमुखःविश(शि)ष्ट-वदनं(नः?) । कस्याः ?, उज्जयन्याः-अवन्त्याः । सर्वासां पुरीणां उपग्रहणार्थं अवन्त्या ग्रहणम् । पुनः किम्भूतः ? मस्य-चन्द्रस्य 'शसयोरैक्यात्' अस्मानः (अश्मानः)-उपलाः ते मास्मान:-चन्द्रकान्तमणयः, तेषां भुवो-भूमयो यस्य सः माश्मभूः ।।२९।। वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभेः । निर्विन्ध्यायाः पथिभवरसाभ्यन्तरं संनिपत्य स्त्रीणामाद्या प्रणयवचनं विभ्रमो हि प्रियेषु ॥३०॥ व्याख्या-वीचिक्षोभेत्यादि । विशिष्टं ध्यायति, तस्य सं० हे विध्य ! (विन्ध्य!) !-हे विन्ध्याचलतुल(तुल्य) !! गजेन्द्रविराजितत्वात् त्वम् । “आ श्रिया"मिति वाक्यात् आया:-लक्ष्म्याः निः-पतिर्भाव(र्भव?) “निस्तु नेतरी"ति वाक्यात् : ... कृत्वा ?, रसाभ्यन्तरं-भूमध्यभागं संनिपत्याऽनुभूय । आया:] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50