Book Title: Meghdoot Khandana
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
June-2005
त(भ)वान् स्त्रीणां ग्लानि - बलहीनतां हरति अपनयति । भवान् किं कुर्वन् ?, दीर्घे (घ) कुर्वन् । किं ?, कलं - मधुरध्वनं (निं), किम्भूतं ?, सारसानां पक्षिविशेषाणां कूजितमिव कूजितं सारसशब्दतुल्यमित्यर्थः । भवान् किं० ? आ समन्तात् मोद-प्रमोदः 'अपास्ताशेषदोषाणा' मित्यादिलक्षणसूचित:, तथा मैत्री मा कार्षीत् कोऽपि पापानी' त्यादिलक्षणसूचिता । तयोः कषायः - रसो विद्यते यत्र सः मोदमैत्रीकषायः । "कषाय: । सुरभी रसे रागवस्तुनि निर्यासे क्रोधादिषु विलेपने वर्णे " इत्यनेकार्थः । पुनः किम्भूतः ? अङ्गेन वपुषा - अनुकूल[:]-प्रशस्तः सः अङ्गानुकूलः । अथवा अङ्ग इत्यामन्त्रणे, अनुकूलः कुटुम्बादीनां हितत्वात् । पुनः किं० ?, सिप्रावात इव प्रियतम[ : ] | अथवा सिप्रानदी यथा जनानां तीर्थभूतत्वेन प्रियतमा:(मा)तथा भवानपि । तथा वातो- वायुः स इव प्रियतमः । पुनः किम्भूत: ? प्रार्थनाचाटुकं - प्रियवाक्यात्मकं आरं अरिसमूहो यस्य सः प्रार्थनाचाटुकारः ||३३|| 'हारास्तारांस्तरलगुलिकान् कोटिशः शङ्खशुक्ती:
"
शिष्यश्यामान्मरकतमणीन( नु )न्मयूखप्ररोहान् ।
यस्यां दृष्ट्वा विपणिरचितान्विद्रुमाणां च भङ्गान् संलक्ष( क्ष्य) न्ते सलिलनिधयस्तोयमात्राविशेष : ( षाः ) ॥३४॥
-
71
व्याख्या-हारास्तारानित्यादिकाव्यं तथैव व्याख्येयम् । नवरं यस्यामित्यादि पदव्याख्याने यस्य श्रीनरेन्द्रस्य आं- लक्ष्मीं दृष्ट्वा । शेषं तथैव ||३४|| प्रद्यत्तस्य प्रियदुहितरं वत्सराजोऽत्र ज हैमं ताल द्रुम वनम] भूदत्र तस्यैव राज्ञः । अत्रोद्भ्रान्तः किल नलगिरिः स्तम्भमुत्पाट्य दर्पादित्यागन्तून् रमयति जनो यत्र बन्धूनभिज्ञः || ३५॥ व्याख्या- प्रद्योतस्येत्यादि ।
( अतः परं कियानपि पाठो लेखनदोषात् त्रुटित इव आभाति । पत्रक्रमस्य यथाक्रमत्वेऽपि ३५तमस्य पद्यस्य वृत्तिः, ३६-३७ तमे पद्ये च वृत्तिसहिते न दृश्यन्ते । प्रत्यन्तरप्राप्तावेव एतत्पूर्ति: शक्या । सम्पादक: II)
Jain Education International
१. क्षेपकोऽयमिति मु. मेध ॥ २. ०गुटिकान् ०. मेघ. ॥ ३. क्षेपकोऽयमिति मु. मेघ० ॥
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50