Book Title: Meghdoot Khandana
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
June-2005
65
पयत् ! - हे गुरो !! त्वयि आसन्ने सति हंसा:-निर्लोभाः राजानः श्रीअकबरनामान: परिसंपत्स्यन्ते- भविष्यन्ति । "हंसोऽर्के मत्सार(मत्सरेऽ)च्युते खगाश्वयोगिमन्त्रादिभेदेषु परमात्मनि निर्लोभनृपतौ प्राणवाते श्रेष्ठेऽग्रतः" इत्यनेकार्थः । हंसाः] कीदृशा: ? इत्याह-वृता-अङ्गीकृता ई-श्रीः यः ते वृतयः । पुनः किम्भूताः ? गृहा:-दाराः, तथा बलं--स्थाम, तद्वन्तौति(?) लां(अतिल)क्षणोपेतत्वात् भुजौबाहू येषां । अथवा गृहा-दाराः तेषां यद्बलं-सत्त्वं "स्त्रीणां हि सत्त्वं प्रशस्यं" । यत उक्तं च
"पाण्योरुपकृतिं सत्त्वं स्त्रियो भग्नशुनो बल''मिति ॥ तद्वत्तौ भुजौबाहू वा येषां ते तथैव । पुनः किम्भूताः ? मा-लक्ष्मी: तस्याः ]कुलं-समूहो यत्र तानि माकुलानि ईदृशानि ग्रामचैत्यानि येन्वः(भ्यः?) ते माकुलग्रामचैत्याः । अथवा मया-श्रिया आकुलानि-अत्यन्तव्यग्राणि ग्रामवत् चैत्यानि-जिनप्रासादा: येभ्य: ते माकुलग्रामचैत्याः । पुनः किम्भूताः ? श्याम-कृष्णं जम्बूद्वीपस्य वनंकाननं, तावत् अन्तः-सीमा येषां ते श्यामजम्बूवनान्ताः । पुनः कि० ? इनवत्सूर्यवत्, तिष्ठन्तीति इनस्थाः । इ इति गुरोरामन्त्रणे, अत्र 'स्वरे यत्वं वे'ति यि । पुनः किं०? दशार्णेभ्यः -देशविशेषेभ्यः आ-लक्ष्मीः येषां ते दशार्णाः । त्वयि किम्भूते ?, कति को-मित्रं तदिवाऽऽचरतीति शतरि कन्, तस्मिन् कति ॥२५॥
तेषां दिक्षु प्रथितविदिशालक्षणां राजधानी गत्वा सद्यः फलमविकलं कामुकत्वस्य लब्धा । तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यत्सत् (यस्मात्) सभ्रूभङ्गं मुखमिव पयो चै( वेत्रवत्याश्चलोम्मि ॥२६॥
व्याख्या-तेषामित्यादि|Jहे दिक्षु प्रथित !-- काष्ठासु हे विख्यात ! विशिष्टंविविधं वा दिशति वितरति स, तस्य सं० हे विदिश !! अथवा विदा-ज्ञानेन इंकामं श्यति-तनूकरोति, तस्य सं० हे विदिश !- हे गुरो ! । तेषां-श्रीनरेन्द्राणां निर्लोभनृपाणां]राजधानीं गत्वा कामुकत्वस्य-सुन्दरतायाः अविकलं-मनोज्ञं फलं भवान् लब्धा-लप्स्यते । राजधानी किं० ?, आ-समन्तात् लक्षणानिनिवासयोग्यगुणा यकसो (यत्र सा) निर्दूषणत्वात् सा, ता(तां) । अथवा आलक्ष्मीः, तस्या लक्षणं-चिह्नं यत्र सा, तां आलक्षणां । भवान् किं० ?, सतीसो(शो) भना या-चारित्ररूपा-लक्ष्मीर्यस्य सः सद्यः । यत्-यस्मात् तेषां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50