Book Title: Meghdoot Khandana
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
64
अनुसन्धान ३२
सुधाकलशवाक्यात् कः सूर्यस्तस्य थो-भारः-प्रतापादिरूप: जगदुपकर्तृत्वादिरूपो वा, तं कथम् । भवान् किम्भूतः?, उत्प्रधानं यातः-ज्ञातः, 'गत्यर्थानां ज्ञानार्थत्वात्' । ज्ञात: कै: ?, शुक्लापाङ्गैः-गुरुभिरपि । शुक्लं-नि:पापत्वात् विमलं अपाङ्गगणस्थापनारूपं तिलकं येषां ते, "अपाङ्गं नेत्रान्त'द्व(पुण्ड्)यो" रित्यनेकार्थात्, तैः शुक्लापाङ्गैः। किं कृत्वा ? स्वागतीकृत्य-आदरं दत्वा । किम्भूतैः शुक्लापाङ्गैः?, नयनैः, नये-न्याये नो-बुद्धिर्येषां ते नयनाः तैः नयनैः । "नो बुद्धौ ज्ञानबन्धयो'रिति वाक्यम् । पुनः किम्भूतो भवान् ?, के- सुखी पच(र)दुःखं न जानाति, यत उक्तं च - "सुखी न जानाति परस्य सु(दुः)खं"; त्वं तु परदुःखज्ञातृतया-सुखे सति अकं-दुःखं अस्यति-क्षिपतीति क्विपि अकाःदुःखोच्छेदक इत्यर्थः ॥२४॥
पाण्डुच्छायोपवनवृतयः केतकाः]शूचिभिन्नैः नीडारम्भैगुहबलिभुजामाकुलग्रामचैत्याः । त्वय्यासन्ने परिणतफलश्यामजम्बूवनान्ताः संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥२५॥
व्याख्या-पाण्डुच्छायेत्यादि । पाण्डुरुज्ज्वला चारित्रादिना छाया-शोभा यस्य सः, तस्य सं० हे पाण्डुच्छाय ! उ:-शम्भुः तद्वत् पाति-रक्षति(ति) । पःकामस्य(?) (कामः सः) तस्य सं० हे ऊ(उ)प!-वनं । शूच्या-सेवन्या अर्थ्या(र्था?)दुपदेशरूपिण्या भिनत्ति क्विपि, तस्य सं० हे शूचिभित् ! कस्य(स्ये)ति । उपं, ईदृशं "वनं प्रश्रवणे गेहे" इति वचनात् वनं-गृहं यस्य तस्य सम्बो० हे उपवना (न)!| अथवा ऊर्दया तां पान्ति-रत्र(क्ष)न्ति ड प्रत्यये ऊपानिजीवदयापराणि वनानि-गृहाणि यस्मात् । हे नू(नी)डारम्भ !- नितरां ईडास्तुतिस्तस्या आरम्भः-प्रारम्भो यस्य सः नीडारम्भः, तस्य सं० । इ:-कामः तस्य ए:, शुचिभिद्-व्यथकत्वात् सेवनीभेदकः । कैः कृत्वा ? नै:-ज्ञानैः मतिश्रुत्या(ता)दिभिः "नो बुद्धौ ज्ञानबन्धयो"रिति वाक्यात् । नैः किम्भूतैः ?, केतकैः । “क: सूर्यमित्रवाद्यग्निब्रह्मात्मयमकेकिषु, प्रकाशवक्रयो"रिति सुधाकलशवाक्यात् कः-सूर्यः, तद्वत् इतः-, 'गत्यर्थानां ज्ञानार्थत्वात्' ज्ञातः कःप्रकाशो येषां ते केतकाः, तैः केतकैः । परिणतं-परिपक्वं फलं-स्वर्गादिरूपं यस्मात् सः, तस्य सं० हे परिणतफल ! । पे-मार्गे ज्ञानादिरूपे यतते क्विपि हे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50