Book Title: Meghdoot Khandana
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
June-2005
61
तुलयितुं-तव सादृश्यं कर्तुं आ-लक्ष्मी: तस्याः , “निस्तु नेतरी"त्येकाक्षरीवाक्यात् निः-नेता, स चासौ ल-इन्द्रश्च स-आनिल: न शक्ष्यति-न समर्थो भविष्यति । त्वां किम्भूतं ?,तस्या: समृद्धेः तिक्तै:-मनोज्ञैः मदैः-हर्षेः सितं-धवलं अशुभकर्मबन्धाभावात् । समुच(च्च)ये । लः किम्भूतः ?, वान्ता-उदगीर्णा वृष्टिर्येन स वान्तवृष्टि: "इन्द्रात्वृष्टि"रिति स्मृतेः ।२। पुनः कि० ? छा-निर्मला ई-लक्ष्मीर्यस्य सः छः । त्वां किम्भूतं ?, जम्बुः(म्बू:)-जम्बु(म्बू)द्वीपः, कुञ्जाः-निकुञ्जाः, तेषु प्रतिहतः-आहत: 'रलयोरैक्यात्' रयः-तूर्यत्रयी यस्य सः, तं तथैव । पुनः किम्भूतं ?, अन्तर्मध्ये सारं-बलं यस्य सः, तं अन्त:सारम् । १। भवति त्वत्समीपे सर्व: रिक्त:-अर्थहीनोऽपि जनः पूर्णतागौरवाय: स्यात्-पूर्णा-परिपूर्णा ता-लक्ष्मी:, तथा गौरवं म:-लघुर्लघिमानं प्रात: (?) तथा (?) यस्य सः पूर्णतागौः (?) । ह त्वं (?) तथा अयो-लाभो यस्य स पूर्णतागौरवायाः)। अत्र चित्रत्वात् विसर्गो, यद्वेदं पदं नृपविशेषणं क्रियते ततः हे पूर्णतागौरवाय ! त्वत्समीपे सर्वोऽपि रिक्तः 'रलयोरैक्यात्' लघुः-रघुर्भवति-रघुराजेव भाग्यवान् भवतीति भावः ॥२१॥
नीपं दृष्ट्वा हरितकपिशं केशरैरर्धरूढि( है )राविभूतप्रथममुकुलाः कन्दलीश्चानुकच्छम् । 'दग्धारण्येष्वधिकसुरभिं गन्धमाघ्राय चोाः सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥२२॥
व्याख्या-नीपं दृष्ट्वेत्यादि । हरीणां-अश्वानां ता-लक्ष्मीर्यस्य सः, तस्य सं० हे हरित !। हे क !-हे मित्र ! जनहितत्वात् । अः-कृष्णः तद्वत् ऋद्धःसमृद्धः सः, तस्य सं० हे अर्द्ध ! दग्धानि अरण्यानि यैः ते दग्धारण्याः वह्निशस्त्रमयत्वात् । ईदृशा इषवः-बाणां(णाः) तैः अधिक:-अतिरिक्तः सः, तस्य सं० हे दग्धारण्येष्वधिक !। जेषु-जेतृषु ल-इन्द्रः, तस्य सं० हे जल !! हे ल !हे इन्द्र !! कस्याः ?, ऊर्ध्या:-पृथिव्याः । ते-तव 'शसयोरैक्यात्' शरैः-बाणैः 'रलयोरैक्यात्' दरी:-गिरिगुहाः उकुलाः । अनुकच्छं-कच्छं प्रति, अहं शङ्केविवर्कयामि । 'उरीश्वर' इति वाक्यात् ऊनां-एकादशरुद्राणां कुलं-गृहं यत्र ताः उकुला: । कोऽर्थः ?, आविः-प्रकटं, भूतेभ्य:-प्रेतेभ्य: प्रथम-अग्रेसरत्वं यथा स्यात्तथा भूतप्रथमं । शरैः किम्भूतै ?, "रु: सूर्ये रक्षणेऽपि चे"ति १. जग्ध्वारण्येष्वधिक० मु. मेघ० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50