Book Title: Meghdoot Khandana
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
58
अनुसन्धान ३२
प्रशमितवनः । ईदृशः उपप्लवो-राहुर्यस्य सः, तम् । तथा उच्चैः नक्षुद्रः-अक्षुद्रः, सज्जनोऽपि त्वां मूर्जा वक्ष्यति । तथा पुनः हे अक्षय ! सदोदयत्वात्, आं-श्रियं संश्रयते इति आसंश्रयः, ईदृशः अय:-शुभदैवं यस्य सः, तस्य सं० हे आसंश्रयाय ! भवति-त्वयि-त्वत्समीपे मित्रे-सहचरे प्राप्ते सति यः-यमोऽपि उच्चैः विमुखःपराङ्मुख:-विगतवक्त्रो वा किं न स्यात् ? अपि तु स्यादेवेत्यर्थः । य: किम्भूतः?, क्षुद्रः-तुच्छः । त्वयि किम्भूते ?, प्रथमसुकृतानि-प्राग्भवार्जितपुण्यानि आप्नोति स प्रथमसुकृतापः, तस्मिन् प्रथमसुकृतापे ॥१७॥
अध्वक्लान्तं प्रतिमुखगतं, सानुमानाम्रकूटः तुङ्गेन त्वां जलद शिरसा धारयिष्यत्यवश्यम् । आसारेण त्वमपि शमयेस्तस्य नैदार्थमग्नि सद्भावार्द्रः फलति नि(न)चिरेणोपकारो महत्सु ॥१८॥
व्याख्या-अध्वक्लान्तमित्यादि । सा-लक्ष्मीः, नुः-स्तुतिः, ज(त)योर्मानोगृहं, "मानश्चित्तोन्नती गृहे" इत्यनेकार्थः। सः, तस्य सं० हे सानुमान ! | तुङ्गानांउन्नतानां इनः-स्वामी, तस्य सं० हे तुङ्गेन ! । हे ज !- वैरिजेत: ! "जस्तु जेतरी"तिवाक्यात् ! ल-इन्द्रः तद्वत् दो-दानं यस्य, सं० हे लद !! त्वामाम्रकूट:शत्रुरपि शिरसा धारयिष्यति । त्वां किम्भूतं ?, अध्वा-मार्गो न्यायरूपः तस्मिन् "रलयोरैक्यात्' क्रान्त:-चलितः सः, तं अध्वक्लान्तम् । पुनः किं०?, प्रतिमुखगा:प्रतिकूलवक्त्रगा: ता:-तस्करा यस्मात् सः, तं प्रतिमुखगतम् । अवश्यं-निश्चितंनितरां ददाति ड प्रत्यये निदः-नृपः । अधिकारात् तस्याऽपत्यं नैदः, तस्य सं० हे नैद !--नृपतनय !। त्वं आ-समन्तात् सारेण-द्रव्येण-बलेन वा, तस्य-पुरुषस्य, अथवह्रि-दुःखमग्नि शमयेः । तस्य कस्येत्याह-'यत्तदोनित्य-सम्बन्धात्' यस्य उपकारः महत्सु-महानुभावेषु फलति । किम्भूतः ?, सन्-शोभनो यो भावः तेन आर्द्रः-क्लिन्नः सः सद्भावार्द्रः । न चिरेण-शीघ्रम् ॥१८||
छन्नोपान्तः परिणतफलज्यो( यो )तिभिः काननादै
स्त्वय्यारूढे शिखरमचलः स्निग्धवेणीसवर्णे । १. मेघदूतेऽयं प्रक्षिसत्वेन मतः श्लोकः ॥ २. वक्ष्यति श्लाघ्यमानः मु. मैघ० ।। ३. नैदाघ० मु. मेघ० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50