Book Title: Meghdoot Khandana
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
48
अनुसन्धान ३२
"साधवो यं प्रशंसन्ति तमाहुः पुरुषोत्तममित्यादि ।" तथा"चारणा यं प्रशंसन्ति यं प्रशंसन्ति मद्यपाः । बन्धुक्यो यूं प्रशंसन्ति तमाहुः पुरुषाधमम् ॥" इति । कः सूर्यमित्रवास्व(यव?)ग्निब्रह्मात्मयमकेकिषु ।
प्रकाशवक्रयोश्चापि कं तीरसुखमूर्द्धसु ॥ इति सुधाकलशः । तेन हेतुना त्वयि-त्वद्विषये मघोनः-इन्द्रस्य अर्थित्वं-याचकवृत्तित्वं अस्ति । अर्थित्वं किम्भूम?, गतो-नष्टः ऊहो-विचारो यत्र तत् गतोह-निर्विचारमित्यर्थः । पुन: किम्भूतं ? अवरं-अश्रेष्ठं । त्वयि किम्भूते ? अधिगुणे-प्राप्तगुणे, नाधमे-नकारस्य निषेधार्थत्वात् अगर्हणीये इत्यर्थः । "अधमो न्यूनगर्झयो"रित्यनेकार्थः ॥६॥
सन्तप्तानां त्वमसि शरणं तत्पयोद प्रियायाः सन्देशं मे हर धनपतिक्रोधविश्लेषितस्य । गन्तव्यो ते वसतिरलकानामयक्षेश्वराणां बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहा ॥७॥
व्याख्या-सन्तप्तानामित्यादि । असिना-कृपाणेन शः- श्रेष्ठः । “शं श्रेयसि सखेऽव्ययः" | तस्य सम्बोधनं हे असिश !! अथवा 'शसयोरैक्यात' असौ-सालक्ष्मीर्यस्य सः, तस्य सम्बोधनं असिश !! सन्तप्तानां-दुःखाग्निप्रोषितानां हे पयोद !-हे जलदतुल्य !! सं-शोभनं ददाति, तस्य सम्बो० हे सन्द !-हे प्रिय ! कस्य ? मे-मम । आमा-रोगा न सन्त्यस्य स, तस्य सं० हे अनाम ! - हे यक्ष ! - हे धनद ! दानशौण्डत्वात् । “आ विधातरि मन्मथे" इति महीपवाक्यात् आमन्मथः तस्य, रम्यत्वात् उद्यानं क्रीडास्थानं तस्य सम्बो० हे ओद्यान ! । स्थित:गतिनिवृत्ति प्राप्तो हरः शम्भुर्यत्र तत् स्थितहरं ईदृशं शिरो-मस्तकं यस्य सः, तस्य सम्बो० हे स्थितहरशिरः !! तथा चन्द्रिकया धौतानि-क्षालितानि हाणि यस्य सः, तस्य सम्बो०। अथवा, "चन्द्रोऽम्बुकाम्ययोः स्वर्णे सुधांशौ कपूरे" इत्यनेकार्थवाक्यात् चन्द्रः-स्वर्णमस्त्येषु तानि चन्द्रीणि-स्वर्णवन्ति ईदृशानि । तथा क:-प्रकाशः तेन आ-समन्तात् धौतानि हाणि-धवलगृहाणि यस्य सः, तस्य सम्बो० हे चन्द्रिकाधौतहh !! अ इति सम्बोधनो(ने) । त्वं रणं-शब्दं हरअपनय । कस्य ? धनं-द्रव्यं तस्य पति-गमनं यस्मात् स धनपतिः, ईदृशो यः क्रोधः स एव विश्लेषी-विश्लेषितवान् यः तः-तस्करः सः, तस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50