Book Title: Meghdoot Khandana
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
June-2005
47
किंविशिष्टः ?, गुह्यानां-रहस्यानां आलोचनादौ प्रोक्तानां क:-मित्रं स गुह्यकः । सन्देशार्थाः किविशिष्टाः ?, अ:-कृष्णः कैः-रणैः -सङ्ग्रामैः । किंविशिष्टैः ?, प्राणिभिः-प्र-प्रकृष्टः आणः-शब्दो येषां ते प्राणा-निस्वानादयः, ते सन्त्येषु ते प्राणिनः, तैः प्राणिभिः । पुन: किंवि०?, प्र-प्रकृष्टा आपणा-हट्टा येषां ते प्रापणा:वणिजः, ते सन्त्यस्य स प्रापणी । पुनः किंवि०?, अर्ताहिप्रकृतिकृपणाः अहिवत्भुजगवत् क्रूरत्वात् प्रकृति:-स्वभावो येषां ते अहिप्रकृतयः वैरिणः । अर्तापीडिता अहिप्रकृतयो येन स अ हिप्रकृतिः । तथा कृपणान्-मितम्पचान् अस्यतिक्षिपति दानाधिक्यात् इति कृपणाः ततः कर्मधारयः । च पुनरर्थे । पुनः किंवि०?, इतो ज्ञातश्चासौ ना नरश्च स इतना-प्रसिद्धनरः । केषु ?, चेतनेषु-प्राणिषु ।।५।।
जातं वंशे भुवनविदिते पुष्करावर्तकानां जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः । तेनार्थित्वं त्वयि विधिवशाहूरबन्धुर्गताऽहं याच्या मोघा वरमधिगुणे नाधमे लब्धकामा ॥६॥
व्याख्या- जातमित्यादि । पुष्करस्य-पद्मस्य पाणि-पादादौ आवर्तो यस्य स तस्याऽऽमन्त्रणं हे पुष्करावर्त !। हे दूर ! हे विप्रकृष्ट ! कुतः ?, विधिवशात्, विधि-विधाता, तस्य यो वशः, तस्मात्, स्वयं सकलकृत्यकर्तृत्वात् । याच्चामार्गणं तत्र अमोघः-सफल: तस्याऽऽमन्त्रणं हे याच्चामोध !! हे लब्धकाम ! लब्धाः-प्राप्ताः कामाः उपलक्षणत्वाद्भोगा येन स लब्धकाम: तस्य सम्बोध० । अ इत्यामन्त्रणे । “एते चतुर्दशाऽपि पादपूरणभर्त्सनामन्त्रणनिषेधेष्विति" बृहन्यासप्रामाण्यात् । अथवा लब्धाः-प्राप्ताः कामा:-शब्दादयः तै: अ:-कृष्णतुल्य: तस्य सम्बोध० हे लब्धकामा!। हे श्रीनरेन्द्र ! त्वां अहं ईदृशं जानामि । किंविशिष्टं ?, जातं-उत्पन्नं । कस्मिन् ?, वंशे । किविशिष्टे ?, भुवनविदिते । त्वां पुनः किंवि० ?, प्रकृतिपुरुष-प्रकृतीनां पौरामात्यादीनां पुरुष-आत्मा तम् । “पुरुषस्त्वात्मनि नरे" इत्यनेकार्थवचनात् । पुनः कि?, कामरूपं कामवत्-कन्दर्पवत् रूपं यस्य स तं तथैव । अहं किंवि० ?, बन्धुः-भ्राता रक्षकत्वात् । केषां ?, कानां वह्निवायु-वारीणाम् । इत्यनेन कवेः साधुत्वं वर्णितम् । साधुभिश्च वर्णितः पुरुषः उत्तमः स्यान्न चेतरैः । यदुक्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50