Book Title: Mahimna Stotra Tika
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महिः दी. सपृथक्क्तासनतुवस्तगत्याभेदइत्यर्थः निसृषुतनुषुब्रह्मविष्णमहेश्वरारयासमूर्तिषुन्यस्तविधि च्यन्यस्तपकीरुतमितियावत् उपलक्षणंचैतत्सर्वेषागवताराणां एतेनुमत्याप्रमाणमुक्तं तेनस प्रमाणप्रमितमित्यर्थः कीदृशीव्याकोशी अस्मिन् अभव्यानांअमिानत्रैलोक्येपिनास्तिभव्यंभदं कल्याणयेषांतेअभव्यास्तेषांरमणीयांमनोहरांवस्ततस्कअरमणीअमनोहरांअमनोहरोपिमनो हरबुद्धि तिरभाग्यातिशयात्तेषामित्यर्थः हरिपक्षेप्येवम् अथवाअस्मिनतवैश्चर्येअभव्यानो मध्येजडधियःजडमतेरत्यंतमपकृष्टस्येत्यर्थः तस्यवस्ततोऽरमणीव्याकोशीविहंतएकेमुख्या रमणीयांव्याकोशीविदध तइत्यर्थः जडधियइत्येकवचनेनपूर्वपक्षिणस्तच्छत्वम् एकह] तिबहुवचनेनसिद्धांतिनामतिमहत्त्वंसूचितम् 4 येत्वात्मप्रत्यक्षमपन्हवतेत्रयींचान्यथा वर्णयतियेतेऽनुमानेनैवनिराकार्याः तच्चानुमानंक्षित्यादिकंसकत्र कंकार्यत्वात् घटवदिति | जगदुदयरक्षाप्रलयकदित्यनेनसूचितंतत्र पूर्वश्लोकोक्तव्याक्रोशीबीजप्रतिकूलतर्कमुद्रा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101