Book Title: Mahimna Stotra Tika
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 91
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्थूलपपंचोपहितचैतन्यमकारार्थः तत्रस्थूलप्रपंचांशत्यागेनकेवलचेतन्यमकारेणलक्ष्यने तमासूक्षाप्रपं चोपहितचैतन्यमुकारार्थस्तत्रसूक्ष्मपंचाशत्यागेनोकारोपलक्ष्यते तथास्थूलसूक्ष्मप्रपंचदय कारणीभू तमायोपहितचैतन्यंमकारार्थ तादृशमायांशपरित्यागेनमकारेणचैतन्य मात्रलक्ष्यते एवंतुरीयत्त्वसर्वानु गतत्वोपहितंचैतन्यमईमात्रार्थस्तदुपाधिपरित्यागेनाईमात्रायाचैतन्यमालश्यते एवंचतुर्णासामानाधि करण्यादभेदबोधेपरिपूर्णमद्वितीयचैतन्यमात्रमेवसर्वतोपमर्दैनसिइभवति लक्षणयापरित्यक्तानां चोपाधीनांमायातकार्यत्त्वेनमिथ्यात्वात स्वरूपबोधेनचस्वरूपाज्ञानात्मकमार्यातकायानिवृत्ते पृथ गवस्थानप्रसंगः नहिअधिष्ठानसाक्षात्कारानंतरमपितदध्यस्तमुपलभ्यते त्रय्यादीनावास्यार्थबोधानुप योगेप्युपासनायामुपयोगात्सृथगभिधानंद्रष्टव्यं तस्मात्सर्वद्वितीयशून्यं प्रत्यगभिन्नब्रह्ममणववाक्या थइनिसिद्धं एतचसर्वेषांतत्त्वमस्यादिमहावाक्यानामुपलक्षणं तेषामपिप्रत्यगमिन्नपरिपूर्णाहितीयन ह्मपतिपादकत्वात् यथाचशब्दादपरोक्षनिर्विकल्पकबोधोसत्तिस्तथामपंचितमस्माभिर्वेदातकल्पलति 'कामित्युपरम्यते हरिपक्षेप्येवं 27 // For Private and Personal Use Only

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101